उत्तरप्रदेशस्य पूर्वमुख्यमन्त्री झांसी (उत्तरप्रदेश) [भारत] तथा समाजवादीपक्षस्य (सपा) प्रमुखः अखिलेशयादवः राज्यस्य योगीसर्वकारं लक्ष्यं कृत्वा अवदत् यत् अधुना भारतीयजनतापक्षस्य शासने कृषकाः संकटग्रस्ताः सन्ति ). झांसी-जनाः भाजपा-विदाई-चित्रस्य सज्जतां कुर्वन्ति इति अपि सः दावान् अकरोत् । झांसीनगरे जनसभां सम्बोधयन् अखिलेशयादवः अपि भाजपा पतति इति दावान् अकरोत्। सः अवदत् यत्, "चत्वारि चरणानि निर्वाचनानि समाप्ताः, भाजपायाः आलेखः च पतति।" झाँसी-नगरस्य जनाः भाजपायाः 'विदाई-चित्रस्य' सज्जतां कुर्वन्ति।" केन्द्रसर्वकारं लक्ष्यं कृत्वा यादवः अवदत् यत्, "कृषकाणां आयस्य दुगुणीकरणस्य विषये ये जनाः वदन्ति स्म, तेषां सर्वकारस्य अधीनं कृषकाः अधुना संकटग्रस्ताः सन्ति। . झांसी-नगरस्य कृषकान् युवान् च सम्बोधयन् यूपी-नगरस्य पूर्व-सीएम-महोदयः अवदत् यत्, "झान्सी-नगरस्य कृषकाणां युवानां च ज्ञातव्यं यत् १० वर्षेषु शासनकाले कृषकाणां लुण्ठनं जातम्, कृषकाणां धनं भाजपा-जेबं प्राप्तम्... महङ्गानि ." वर्धितम्, डीजलस्य मूल्यं दुगुणं जातम्, विद्युत्मूल्यं च उच्छ्रितम्।कृषककायदानानां आलोचनां कुर्वन् यादवः दावान् अकरोत् यत् एते नियमाः कृषकाणां भूमिं, उत्पादनं च हरन्ति। “सुविधाः प्रदातुं स्थाने सर्वकारेण कृष्णवर्णीयाः नियमाः आनिताः” इति सः अवदत् । एतेषां नियमानाम् कारणेन कृषकाणां भूमिः, उत्पादनानि च कृते त्रासः अभवत् । परन्तु, कृषकाः विरोधं कृतवन्तः। सः देहलीनगरं गत्वा सर्वकारेण तान् नियमान् निवृत्त्य एव पुनः आगतः । निर्वाचने भारतस्य विजयस्य विषये आश्वस्तः अखिलेशयादवः अपि अवदत् यत् गठबन्धनस्य सत्तां प्राप्ते अग्निवीरयोजना त्यक्ता भविष्यति।"जून-चतुष्टयस्य अनन्तरं भारते सर्वकारस्य निर्माणं भविष्यति, रोजगारस्य द्वारं च उद्घाट्यते। अग्निवीरयोजना समाप्तं भविष्यति forever यादवः अपि महङ्गानि विषये भाजपायाः उपरि आक्रमणानि तीव्रताम् अकरोत् तथा च औषधानां मूल्यवृद्धेः विषये चर्चां कृतवान् सपा प्रमुखः टीकानां विषये अवदत् यादवः अपि सर्वकारं प्रति लक्ष्यं कृतवान् तथा च अवदत्, "तेषां टीकाः बलात् प्राप्ताः अधुना, भवन्तः तत् अवश्यं श्रुतवन्तः।" ये जनाः टीकाः सेवन्ते तेषां श्रवणसमस्याः भवितुमर्हन्ति।" परन्तु भाजपायाः आलोचना कृता यत् सः १०० कोटिरूप्यकाणि व्ययितवान्। एकतः भाजपायाः गूगलविज्ञापनार्थं १०० कोटिरूप्यकाणां व्ययस्य अभिलेखः कृतः। भाजपा इत्यनेन निर्वाचनरूपेण कम्पनीभ्यः तत् संग्रहितम् दानेन कम्पनीभिः च लाभरूपेण जनसामान्यतः संगृहीतम्, अपरपक्षे भाजपायाः संग्रहः कृतः अस्ति।कोरोनाकाले प्रत्यक्षतया जनसामान्यतः नकलीकारनिधिं निर्माय एतत् न केवलं सार्वजनिकधनेन सह क्रीडनम् अपितु क्रीडनम् अपि जनभावना। भाजपायाः आलोचनां कुर्वन् अखिलेशयादवः अवदत् यत् मतदानस्य नाम्ना दलं दिवालिया अभवत्। सः अवदत्, "भाजपा मन्यते यत् निर्वाचनं मतैः न अपितु धनेन, भ्रष्टाचारेण च जित्वा भवति। अस्मिन् समये जनसामान्यं चतुर्णां चरणानां भाजपां पराजयित्वा सर्वान् भ्रमान् दूरीकृत्य सप्तमचरणस्य समयपर्यन्तं कोऽपि न अवशिष्यते। भाजपा।" भाजपायाः नामकरणार्थं मतदानस्य नामधेयेन दिवालिया अभवत्, उल्लेखनीयं यत् २०२४ तमस्य वर्षस्य सामान्यनिर्वाचने भाजपा दिवालिया अभवत्, निर्वाचने भाजपा सह स्पर्धां कर्तुं काङ्ग्रेसः च मित्रराष्ट्राणि सन्ति, प्रथमचरणस्य, द्वितीयचरणस्य मतदानं प्रचलति , त्रयः चत्वारि चरणानि क्रमशः १९ एप्रिल, २६ एप्रिल, मे ७, मे १३ दिनाङ्केषु भविष्यन्ति चरणस्य लोकसभा निर्वाचनं उत्तरप्रदेशे 4 जून 20 मे च भविष्यति।अस्मिन् समये झांसी, अमेठी, रायबरेली, लखनऊ, कैसरगंज, जालौन, हमीरपुर बांडा, फतेहपुर, कौशाम्बी, बाराबंकी, फैजाबाद, मोहनलालगंज च मतदानं भविष्यति | २०१९ तमस्य वर्षस्य निर्वाचने उत्तरप्रदेशे ८० आसनेषु ६२ आसनानि प्राप्त्वा भाजपा विजयी उद्भूतवती, तस्य मित्रपक्षस्य स्वस्य दलस्य (एस) मायावती इत्यस्याः द्वौ आसनौ प्राप्तौ । बसपा १० आसनानि प्राप्तुं समर्था अभवत्, अखिलेशयादवस्य सपा पञ्च आसनानि, काङ्ग्रेसपक्षः केवलमेकं सीटं प्राप्तवान् ।