यकृतशोथः यकृतस्य शोथः अस्ति यः विविधसंक्रामकविषाणुभिः असंक्रामककारकैः च उत्पद्यमानः स्वास्थ्यसमस्यानां श्रेणीं जनयति

विश्वे ३५४ मिलियनं जनाः हेपेटाइटिस बी अथवा सी इत्यनेन सह जीवन्ति, अधिकांशस्य कृते परीक्षणं चिकित्सा च अप्राप्यरूपेण एव तिष्ठति ।

अमेरिकी-आधारित-OraSure Technologies इत्यनेन निर्मितं OraQuick HCV self-test इति नामकं नूतनं उत्पादं केनापि उपयोगाय डिजाइनं कृतम् अस्ति, विना किमपि विशेषज्ञतां।

WHO इत्यनेन २०२१ तमे वर्षे देशेषु विद्यमानानाम् HCV परीक्षणसेवानां पूरकत्वेन HCV स्वपरीक्षणस्य (HCVST) अनुशंसा कृता आसीत्, तथा च सेवासु प्रवेशं, अवशोषणं च वर्धयितुं साहाय्यं कर्तुं शक्नोति, विशेषतः तेषु जनासु ये अन्यथा परीक्षणं न कर्तुं शक्नुवन्ति

"प्रतिदिनं वायरल् हेपेटाइटिसेन ३५०० जनानां प्राणाः नष्टाः भवन्ति। हेपेटाइटिस सी-रोगेण पीडितानां ५ कोटिजनानाम् मध्ये केवलं ३६ प्रतिशतं जनानां निदानं जातम् आसीत्, २० प्रतिशतं जनाः २०२२ तमस्य वर्षस्य अन्ते यावत् चिकित्साचिकित्सां प्राप्तवन्तः" इति डब्ल्यूएचओ-संस्थायाः डॉ. मेग् डोहर्टी अवदत् वैश्विक एच.आई.वी, यकृतशोथ तथा एसटीआई कार्यक्रम विभागस्य निदेशकः।

"डब्ल्यूएचओ-पूर्वयोग्यतासूचौ अस्य उत्पादस्य योजनेन एच्.सी.वी.परीक्षणस्य चिकित्सासेवानां च विस्तारस्य सुरक्षितः प्रभावी च मार्गः प्राप्यते, येन अधिकाः जनाः आवश्यकं निदानं चिकित्सां च प्राप्नुवन्ति इति सुनिश्चितं करोति, अन्ततः एच् सी वी-निराकरणस्य वैश्विकलक्ष्ये योगदानं ददाति" इति सा अजोडत् .

महत्त्वपूर्णतया, डब्ल्यूएचओ पूर्वयोग्य एचसीवी स्वपरीक्षणं "निम्न-मध्यम-आय-देशेषु एचसीवी-रोगेण पीडितानां सर्वेषां जनानां ९० प्रतिशतं निदानार्थं सुरक्षितं किफायतीं च स्वपरीक्षणविकल्पं प्राप्तुं" सहायकं भविष्यति, इति डब्ल्यूएचओ-निदेशकः डॉ. रोजेरियो गास्पारः अवदत् नियमनपूर्वयोग्यताविभागः।