कोलकाता (पश्चिमबङ्ग) [भारत], तीव्रतापतरङ्गस्य मध्यं कोलकातानगरस्य अलीपुरे जूलॉजिकलपार् इत्यनेन इट पशूनां कल्याणं सुनिश्चित्य उपायानां श्रेणी प्रवर्तते। सुभंकर सेन गुप्ता, IFS अधिकारी, चिडियाघरस्य रणनीतयः t अत्यन्ततापमानस्य प्रभावं न्यूनीकर्तुं प्रत्यक्षतापस्य प्रभावं स्थगयितुं पशूनां परिसरं हरितपत्रैः आच्छादितम् अस्ति। सरीसृपाणां आश्रयेषु व्यजनैः सह एव सिञ्चकाः स्थापिताः सन्ति । व्याघ्रसिंहादिषु विविधपशूषु रात्रौ आश्रयेषु व्यजनाः शीतलकाः च स्थापिताः सन्ति । गजानां उष्णतायाः रक्षणार्थं तेषां परिसरे वर्षा स्थापिता अस्ति
"प्रथमं सर्वेषु परिसरेषु वयं अधिकतमं जलस्य व्यवस्थां कृतवन्तः यतः पशूनां तापात् रक्षणस्य एकमात्रं मार्गम् अस्ति। जले स्नानं करिष्यति वा पिबति वा। अतः, वयं पर्याप्तं व्यवस्थां कृतवन्तः both," said Gupta on Thursday "अतिरिक्तं, वयं नियमितरूपेण तेषां पेयजलस्य मध्ये ORS मिश्रयामः तेषां विद्युत् विलेयसन्तुलनं निर्वाहयितुम्," सः अजोडत् गुप्तः अवदत् यत् शीतलवातावरणस्य आवश्यकतां जनयन्तः पशूनां कृते विशेषव्यवस्थाः कृताः सन्ति "केषुचित् परिसरेषु, पशूनां कृते यथा कृष्णऋक्षः, आलस्यऋक्षः, कङ्गुरः च येषु शीतलतरपरिस्थितिः आवश्यकी भवति, अतः वयं वायुशीतलकाः स्थापिताः" इति गुप्तः अवदत्
"पक्षिणां लघुपशूनां च लेमुर् इत्यादीनां जलस्य आवश्यकता अपि भवति, परन्तु ते जलस्य अन्तः न गच्छन्ति, अतः अस्माभिः तेषां परिसरेषु सिञ्चनव्यवस्थाः स्थापिताः। एते सिञ्चकाः दिवसे द्वौ त्रीणि वाराः चालू भवन्ति, तापमानस्य आर्द्रतायाः च आधारेण, अतः ते आरामेन स्नानं कर्तुं शक्नुवन्ति," सः अजोडत् गुप्तः अपि अवदत् यत् गजपरिसरस्य विषये विशेषं ध्यानं दत्तम् अस्ति, यत्र विद्यमानानाम् खातानां पूरकत्वेन उपरितः जलस्य सिञ्चनार्थं शॉवरव्यवस्था स्थापिता अस्ति यत्र गजाः स्नानं कर्तुं शक्नुवन्ति एते उपायाः व्यापकस्य भागाः सन्ति effort to ensure the comfort an health of the zoo's inhabitants during the ongoing heatwave He further said that depending on the modification of temperature arrangement i done "शीतकालस्य समये तेभ्यः कम्बलं तापकं च प्रदत्तं भवति। अतः तत् th ऋतुस्य उपरि निर्भरं भवति। विशेषसावधानी क्रियते वर्षभरि जलपानार्थं सुरक्षितं पेयजलं सर्वेषां कृते आवश्यकं अतः वर्षभरि जलं शुद्धं भवति" इति सः अजोडत्।