मैनपुरी (उत्तरप्रदेश) [भारत], उत्तरप्रदेशस्य मैनपुरीयां महाराणाप्रतापस्य प्रतिमायाः क्षतिं कृतवन्तः इति आरोपेण समाजवादपक्षस्य १०० कार्यकर्तृणां विरुद्धं पुलिसेन प्राथमिकी रजिस्ट्रीकृता। पुलिसस्य अनुसारं समाजवादीपक्षस्य प्रमुखः अखिलेशः शनिवासरे रात्रौ स्वपत्न्याः लोकसभाप्रत्याशी डिम्पलयादवस्य च समर्थने रोडशो आयोजितस्य अनन्तरं एषा घटना अभवत्। "रोडशो इत्यस्य अनन्तरं केचन दलकार्यकर्तारः अत्र आगत्य महाराणाप्रतापस्य प्रतिमायां thei party इत्यस्य ध्वजं उत्थापयितुं प्रयतन्ते स्म। वयं सीसीटी-दृश्यानि पश्यामः" इति मैनपुरी-नगरस्य पुलिस-अधीक्षकः विनोदकुमारः अवदत्। घटनास्थले उपस्थितः भाजपाकार्यकर्ता अवदत् यत् समाजवादी भागस्य कार्यकर्तारः लोकसभानिर्वाचनस्य परिणामस्य विषये अवगताः सन्ति, ते च आसन्नपराजयं पचितुं न शक्नुवन्ति। "एसपी गुण्डाः अत्र आगतवन्तः, मद्यपानानन्तरं ते प्रतिमायाः क्षतिं कर्तुं प्रयतन्ते स्म समाजवादी दलस्य कार्यकर्तारः जानन्ति यत् ते पराजिताः भवन्ति अतः ते एतादृशीनां रणनीतीनां आश्रयं कृतवन्तः" इति सः अवदत्। उल्लेखनीयं यत् समाजवादीपक्षस्य डिम्पलयादवः २०२२ तमस्य वर्षस्य दिसम्बरमासे मैनपुरसंसदीय उपनिर्वाचनं जित्वा रघुराजसिंहशाक्यः भाजपापक्षं २,८८,४६१ मतान्तरेण पराजितवान् यादवः तथा च तस्य मृत्योः अनन्तरं अक्टोबर् १० दिनाङ्के रिक्तं जातम्।मैनपुरी लोकसभा निर्वाचनक्षेत्रस्य मतदानस्य तिथिः मे ७ (चरणम् ३) अस्ति २०१९ तमस्य वर्षस्य निर्वाचनेषु सपा-बसपा 'महागतबन्धन' i उत्तरप्रदेशस्य गणितं उल्टावस्थां कृत्वा down, भाजपा तस्य मित्रपक्षस्य च स्वस्य दलस्य (S) ८ लोकसभासीटेषु ६४ सीटेषु विजयं प्राप्तवन्तः । गठबन्धनस्य भागीदाराः अखिलेशयादवस्य सपा मायावतीयाः बसपा च केवलं १५ सीटानि संग्रहीतुं शक्नुवन्ति स्म लोकसभानिर्वाचनं सप्तचरणेषु भवति यत् १८ तमे लोकसभायां ५४३ सदस्यान् निर्वाचयितुं शक्यते। जूनमासस्य चतुर्थे दिनाङ्के परिणामस्य घोषणा भविष्यति।