नवीदिल्ली, जामिया मिललिया इस्लामिया इत्यस्य एकस्य संकायस्य कृते यूके-सर्वकारस्य एजेन्सीद्वारा मौखिकस्वास्थ्यपरियोजने भारतस्य नेतृत्वे एनआईएचआर वैश्विकस्वास्थ्यसमूहस्य अग्रणीत्वेन ३९,००० जीबीपी (भारतीयमुद्रायां ९१.१५ लक्षं) अनुदानं प्राप्तम् इति आधिकारिकविज्ञप्तिपत्रे उक्तम् गुरुवासरे।

वर्सिटी इत्यस्य दन्तचिकित्साविभागस्य जनस्वास्थ्यदन्तचिकित्सासंकायस्य प्रोफेसर अभिषेकमेहता इत्यस्य चयनं राष्ट्रियस्वास्थ्यसेवासंशोधनसंस्थानेन प्रदत्तस्य परियोजनायाः कृते प्रधान अन्वेषकः भारतस्य नेतृत्वं च कृतम् इति।

विज्ञप्त्यानुसारं द्विवर्षीयस्य शोधकार्यक्रमस्य उद्देश्यं केन्या, कोलम्बिया, भारतं, ब्राजील् च इति चतुर्षु निम्नमध्यम-मध्यम-आय-देशेषु मुखरोगाणां उपेक्षां सम्बोधयितुं वर्तते।

अस्य उद्देश्यं मुखस्वास्थ्यविषमतायां प्रतिरूपस्य, तन्त्रस्य, प्रभावस्य च आकलनं, मौखिकस्वास्थ्यस्य उपरि वाणिज्यिकनिर्धारकाणां प्रभावस्य निर्धारणं विशेषतया च शर्करा-तम्बाकू-उद्योगानाम् भूमिकायाः ​​निर्धारणं, मौखिकरोगाणां आर्थिकभारस्य आकलनं, मौखिकस्य अवसरानां च आकलनं च अन्तर्भवति स्वास्थ्यव्यवस्थासुधारं कर्तुं तथा च मौखिकस्वास्थ्यविषमतां न्यूनीकर्तुं जनसंख्यामुखस्वास्थ्यं च प्रवर्धयितुं जनस्वास्थ्यहस्तक्षेपाणां प्रणालीसुधारानाञ्च सह-उत्पादनं परीक्षणं च कर्तुं।

तदतिरिक्तं प्रशिक्षणस्य लघुपाठ्यक्रमस्य च विस्तृतपरिधिद्वारा स्थानीयसंशोधनक्षमताविकासः इति कार्यक्रमस्य उद्देश्यम् अस्ति ।

द्विवर्षीयायाः एषा परियोजना ९३००० जीबीपी अनुदानपुरस्कारं वहति इति उक्तम्।

अस्याः बहुराष्ट्रीयपरियोजनायाः भागरूपेण, यस्मिन् जामिया सहकारिषु अन्यतमः अस्ति, प्राध्यापकमेहता इत्यस्मै परियोजनायाः पक्षनिर्माणक्षमतायाः अग्रणीं कर्तुं दायित्वं दत्तम् अस्ति

भारते दन्तजनस्वास्थ्यसंशोधनप्रशिक्षणे विशिष्टान्तराणां पहिचानाय प्रशिक्षणस्य आवश्यकतामूल्यांकनव्यायामस्य अनन्तरं परियोजनायाः भागरूपेण दन्तचिकित्सा संकायः चयनितानां प्रारम्भिक-मध्य-कैरियर-शोधकानां कृते महत्त्वाकांक्षी प्रशिक्षणं क्षमतानिर्माणकार्यक्रमं विकसयिष्यति, कार्यान्वयिष्यति च भारते विभिन्नाः दन्तचिकित्सामहाविद्यालयाः जनस्वास्थ्यसंस्थाः च।

दशदेशेषु १५ शोधकर्तृभिः क्रियमाणायाः परियोजनायाः प्रमुखसंस्था लण्डन् विश्वविद्यालयः अस्ति ।

अन्येषु सहकारिसंस्थासु ग्लास्गोविश्वविद्यालयः, क्वीनमेरीविश्वविद्यालयः, स्टैफोर्डशायरविश्वविद्यालयः, कोलम्बियादेशस्य राष्ट्रियविश्वविद्यालयः, नैरोबीविश्वविद्यालयः, अब्रास्को, भारतस्य जनस्वास्थ्यप्रतिष्ठानम्, लोकस्वस्थ्यसेवान्यासः, राष्ट्रियदन्तसंशोधनसंस्थाः, सिङ्गापुरः, द आस्ट्रेलियनराष्ट्रियविश्वविद्यालयः, 1999 इति संस्थाः सन्ति । मेलबर्न् विश्वविद्यालयः, कैलिफोर्निया विश्वविद्यालयः, सैन्फ्रांसिस्को, ट्रिनिटी महाविद्यालयः, डब्लिन् च ।