तरूबा [त्रिनिदाद् टोबैगो], स्वस्य ICC T20 विश्वकपस्य युगाण्डाविरुद्धं नवविकेटविजयस्य अनन्तरं न्यूजीलैण्डस्य गतिजः, 'क्रीडायाः खिलाडी' त्रिविकेटस्य तप्तं कृत्वा व्यज्यते यत् पक्षः अभवत् इति निराशः अस्ति विगतदशवर्षेषु निरन्तरं प्रदर्शनं कृत्वा स्पर्धायाः निर्वाचितः अभवत् तथा च अन्तर्राष्ट्रीयक्रिकेट्-क्रीडायां स्वस्य भविष्यस्य विषये अपि महत् संकेतं पातितवान् ।

टिम साउथी, ट्रेण्ट् बोल्ट् इत्येतयोः गतियुगलयोः अग्निप्रकोपयोः धन्यवादेन न्यूजीलैण्ड्देशः ICC T20 विश्वकपस्य प्रथमा विजयं प्राप्तवान्, शनिवासरे त्रिनिदाद-टोबैगो-नगरे समूह-सी-सङ्घर्षे युगाण्डा-देशं नवविकेट्-अङ्कैः पराजितवान्

मैच-उत्तर-प्रस्तुतौ साउथी अवदत् यत्, "इदं सुन्दरं नैदानिकं प्रदर्शनम् आसीत्, विजयं प्राप्तुं सुन्दरम् आसीत्। इदं किञ्चित् कठिनं जातम्, केवलं चर-उत्साह-सहितं स्टम्प्स्-प्रहारं कर्तुं प्रयतन्ते। वयं स्वयमेव बहिः ज्ञात्वा निराशाः स्मः the tournament.We were outplayed in the first two games, अस्माकं विश्वकपेषु गर्वितः अभिलेखः अस्ति तथा च सः अधुना समाप्तः अस्ति (On if he has another World Cup left in this.) मया अस्मिन् कृते एकः सुन्दरः विरामः प्राप्तः विश्वकपः मम शरीरं सुस्थं भवति, क्रिकेट् क्रीडितुं न्यूजीलैण्ड्-देशस्य कृते क्रीडनं मम बहु रोचते अद्यापि च मम आनन्दः भवति, अतः भवन्तः कदापि न जानन्ति।

एतेन विजयेन न्यूजीलैण्ड्-देशः एकेन विजयेन, द्वयोः हानिभिः च तृतीयस्थाने अस्ति, द्वौ अंकौ च । सुपर-अष्ट-क्रीडायाः कृते तेषां विवादः नास्ति यस्य कृते वेस्ट्इण्डीज-देशः अफगानिस्तान-देशः च योग्यतां प्राप्तवन्तौ । युगाण्डा विजयेन त्रीणि हानिभिः च चतुर्थस्थाने अस्ति, येन तेभ्यः द्वौ अंकौ प्राप्तौ।

न्यूजीलैण्ड्-देशः टॉस्-क्रीडायां विजयं प्राप्य युगाण्डा-देशं प्रथमं बल्लेबाजीं कर्तुं पृष्टवान् ।

युगाण्डादेशः प्रथमे ओवरे द्वौ बृहत् झटका दत्तवान्, यतः पेसरः ट्रेण्ट् बोल्ट् इत्यनेन सिमोन स्सेसाजी, सिमोन स्सेसाजी च द्वौ सुवर्णबकौ स्वच्छौ कृतौ ।

चतुर्थे ओवरे साउथी युगाण्डादेशं तृतीयं क्रमिकं विसर्जनं दत्तवान् यतः सः अल्पेश रामजानी इत्यस्य षड्कन्दुकस्य बकस्य कृते विकेटस्य पूर्वं लेग्-बिफोर् फसितवान्। युगाण्डा ३.४ ओवरेषु २/३ अभवत् । षड् ओवरेषु पावरप्ले इत्यस्य अन्ते युगाण्डा ९/३ इति स्कोरं प्राप्तवान् । युगाण्डा केवलं Boult (2/7) तथा Southee (3/4) इत्येतयोः शीर्षवर्गस्य गतिं सम्भालितुं न शक्तवान् । पारीयाः अर्धभागे ते १० ओवरेषु २१/५ इति क्रमेण आसन् ।

स्पिनर् मिचेल् सैंटनर् (२/८) रचिन् रविन्द्र (२/९) च अपि किञ्चित् उत्तमं योगदानं दत्त्वा चिप् कृतवन्तः । केनेथ् वाइस्वा (१८ कन्दुकयोः ११, चतुर्णां द्वयोः सह) इत्येतम् अपि विहाय कोऽपि द्विगुणाङ्कं प्राप्तुं न शक्तवान् तथा च युगाण्डा १८.४ ओवरेषु ४० रनस्य कृते स्वच्छः अभवत्

रन-चेस्-क्रीडायाः समये न्यूजीलैण्ड्-देशः स्वस्य युवानः ओपनर-क्रीडकः फिन् एलेन्-इत्येतत् १७ कन्दुकेषु नव-रनेन रियाजात् अली-शाह-इत्यस्य समीपे हारितवान् । परन्तु डेवोन् कोन्वे (१५ कन्दुकेषु २२*, चतुर्भिः सीमाभिः सह) स्वस्य रूपस्य झलकं दर्शितवान्, रविन्द्रेण (१*) सह ८८ कन्दुकं गन्तुं शेषं लक्ष्यं पातितवान्