गुयाना [वेस्ट् इन्डीज], रहमानुल्लाह गुरबाज्, इब्राहिम जाद्रान् च इत्येतयोः भयंकरः उद्घाटनसाझेदारी अफगानिस्तानदेशः सोमवासरे (स्थानीयसमये) प्रोविडेन्स्-क्रीडाङ्गणे प्रचलति टी-२० विश्वकप-२०२४ इत्यस्य समूह-सी-क्रीडायां युगाण्डा-विरुद्धं १८३/५ इति स्कोरं कृतवान्

युगाण्डाविरुद्धं १५४ रनस्य पञ्जीकरणं कृत्वा पुरुषाणां टी-२० विश्वकपस्य द्वितीयं सर्वोच्चं उद्घाटनस्थानं प्राप्तवान् । गुरबाजः ४५ रनस्य ७६ रनस्य स्कोरेन सर्वाधिकं स्कोरं कृतवान्, ओपनरः जाद्रान् ४६ गेन्देषु ७० रनस्य स्कोरं कृत्वा अफगानिस्तानस्य युद्धकुलं कृतवान् ।

प्रथमं बल्लेबाजीं कृत्वा अफगानिस्तानस्य उद्घाटनक्रीडकाः रहमानुल्लाहगुर्बाज्, इब्राहिम जाद्रान् च सभ्यबल्लेबाजीस्थितेः लाभं गृहीत्वा किञ्चित् समये एव उड्डीयन्ते स्म, यत्र कन्दुकः बल्लेबाजीं प्रति आगतः, बहिःक्षेत्रं च उत्तमम् आसीत् युगाण्डादेशः आरम्भादेव फील्डिंग्-क्रीडायां असफलः अभवत् इति कारणेन सुलभ-धावनं दत्तवान् ।

गुरबाज् प्रारम्भे अग्रतां प्राप्तवान्, परन्तु षष्ठे ओवरे क्रमशः चत्वारि चतुष्टयानि मारयित्वा शीघ्रमेव ज़ाड्रान् तस्य सह सम्मिलितवान् । प्रथमस्य पावरप्ले-क्रीडायाः अन्ते अफगानिस्तान-देशः ११ रन-एक-ओवर-पर्यन्तं गच्छति स्म ।

७५-० इति स्कोरः टी-२० विश्वकपस्य अफगानिस्तानस्य सर्वोच्चः पावरप्ले स्कोरः अस्ति, यत् २०१६ तमे वर्षे मुम्बई-नगरस्य वानखेडे-क्रीडाङ्गणे दक्षिण-आफ्रिका-विरुद्धं ६४/२ इति स्कोरेन उत्तमः अभवत् ।

गुर्बाज्-जाद्रान्-योः कृते सीमाविस्फोटः निरन्तरं भवति स्म यतः युगाण्डा-देशस्य गेन्दबाजाः सुनिर्धारित-बल्लेबाजानां विरुद्धं गन्तुं कठिनं अनुभवन्ति स्म । गुर्बाज् नवमे ओवरे पञ्चाशत्-अङ्कं कृतवान्, टी-२० विश्वकप-क्रीडायां प्रथमः, मार्गे चत्वारि षट्-द्वयं चतुष्टयं च कृतवान् ।

१० तमे ओवरे अफगानिस्तानः १०० रनस्य निशानं लङ्घितवान् । १० इत्यस्य समीपं गत्वा अफगानिस्तानदेशः प्रतियोगितायाः सर्वोच्चस्कोरं प्राप्तुं सुनिर्दिष्टः आसीत् । बिलालशाहस्य २५ रनस्य घटनापूर्णः ओवरः यस्मिन् पञ्च नो-बल् पञ्च वाइड्स् च समाविष्टाः आसन्, अफगानिस्तानस्य १५० रन-अतिक्रमणं कर्तुं साहाय्यं कृतवान् ।

कप्तानः ब्रायन मसाबा एव युगाण्डादेशाय स्पर्धायां प्रथमं विकेटम् आनयत्, एकं विकेटं न्यूनं स्थातुं प्राप्तवान्, इब्राहिम जाद्रान् च स्वच्छं कृतवान् । ततः अल्पेश रामजानी इत्यनेन सुसेट् बल्लेबाजं गुरबाजं ७६ रनेन निष्कासितम् ।

नजीबुल्लाहजाद्रान्, गुलबादीननायबः च बहुशः स्कोरं न कृत्वा अतिसुलभतया विकेटं दत्तवन्तौ । अफगानिस्तानदेशः अन्तिमेषु पञ्चषु ​​ओवरेषु केवलं २७ रनाः एव संग्रहीतुं शक्नोति स्म । कोस्मास् क्येवुटा, ब्रायन मासबा च मेलने स्वदलं पुनः आनयत् तथा च द्वयोः विकेट्-द्वयेन क्रमशः अफगानिस्तान-मासस्य १८३/५ इति स्कोरेन प्रतिबन्धः कृतः

संक्षिप्त स्कोर : अफगानिस्तान १८३/५ (इब्राहिम जाद्रान् ७०, रहमानुल्लाह गुरबाज ७६; ब्रायन मसाबा २-२१) विरुद्धं युगाण्डा।