तरूबा [त्रिनिदाद एण्ड टोबैगो], पेसर फजलहाक फारूकी इत्यस्य भव्यं त्रिविकेटं कृत्वा गुलबादीन नायबस्य उत्तमेन ठोकना च शुक्रवासरे त्रिनिदाद-टोबैगो-नगरे ICC T20 विश्वकप-क्रीडायां पापुआ-न्यूगिनी-विरुद्धं सप्त-विकेट-विजयं प्राप्तवान्।

एतेन विजयेन अफगानिस्तानदेशः त्रयेषु मेलनेषु त्रीणि विजयानि कृत्वा वेस्ट् इन्डीज-देशेन सह सुपर-एट्-पञ्चं प्राप्तवान् । अपि च, अद्यावधि अफगानिस्तान-डब्ल्यू.आइ.-देशयोः सह पराजितः न्यूजीलैण्ड्-देशः प्रतियोगितायाः बहिः पतितः अस्ति ।

९६ रनस्य रन-चेस्-क्रीडायां अफगानिस्तान-देशः रहमानुल्लाह-गुर्बाज् (सप्त-कन्दुकयोः ११) इब्राहिम-जाद्रान् (०) च इति तारा-उद्घाटन-युगलं सस्तेन हारितवान्, २.५ ओवरेषु २२/२ यावत् न्यूनीकृतः च

सर्वपक्षीयौ गुलबादीननायबः, अज्मतुल्लाह उमरजै च रन-चेस् पुनः सजीवं कृत्वा ७.३ ओवरेषु स्कोरं ५० रन-अङ्कं प्राप्तवान् । ३३ रनस्य साझेदारी ओमरजाई १८ कन्दुकयोः १३ रनस्य कृते बहिः कृत्वा समाप्तवती । अफगानिस्तान ८.४ ओवरेषु ५५/३ इति स्कोरं प्राप्तवान् ।

तेषां पारीयाः अर्धभागे अफगानिस्तानस्य स्कोरः ५९/३ आसीत्, विजयाय ३७ रनस्य आवश्यकता आसीत् ।

नायबः मोहम्मदनबी इत्यनेन सह अफगानिस्तानदेशं विजयलक्ष्यं प्रति नीतवान् । अफगानिस्तानदेशः १५.१ ओवरेषु १०१/३ इति क्रमेण स्वपारीं समाप्तवान्, यत्र नैबः (३६ कन्दुकयोः ४९*, चत्वारि सीमाः, द्वौ षट् च) नबी (२३ कन्दुकयोः १६*, चतुर्भिः सह) च

पीएनजी-क्लबस्य कृते अलेई नाओ, सेमो कामेआ, नॉर्मन् वनुआ च एकैकं विकेटं गृहीतवन्तः ।

अफगानिस्तानदेशः टॉस्-क्रीडायां विजयं प्राप्य प्रथमं फील्ड्-क्रीडां कर्तुं निर्वाचितवान् ।

पीएनजी भयानकं आरम्भं कृतवान् यतः रहमानुल्लाहगुरबाज्, फजल्हक फारूकी च रन आउट् कृत्वा द्वयोः गेन्दयोः केवलं त्रीणि रनानि कृत्वा स्वस्य कप्तानं असद वाला हारितवती। पीएनजी १.५ ओवरेषु १२/१ अभवत् ।

तदनन्तरं गन्तुं लेगा सियाका, सेसे बाउ च आसन्, ये फजलहाक् फारूकी इत्यनेन सुवर्णबकानाम् कृते निष्कासिताः, येन ते गुर्बाज् इत्यनेन पृष्ठतः गृहीताः हिरी हिरी नवीन उल हक् इत्यनेन केवलं एकं धावनं कृत्वा स्वच्छं गेन्दं कृतवान् । पीएनजी ३.१ ओवरेषु १७/४ इति क्रमेण संघर्षं कुर्वन् आसीत् ।

ततः टोनी उरा इत्यनेन सह चाड् सोपर् इत्यनेन सह साझेदारी निर्मातुं प्रयत्नः कृतः । परन्तु नवीनः द्वितीयं विकेटं प्राप्तवान्, उरा १८ कन्दुकयोः ११ रनस्य कृते निष्कास्य, चतुर्णां कृते, १३ रनेन स्टैण्ड् समाप्तवान् । ५.४ ओवरेषु पीएनजी ३०/५ अभवत् ।

पावरप्ले इत्यस्मिन् प्रथमषट् ओवराणां अन्ते पीएनजी ३०/५ इति स्कोरः आसीत् ।

विकेटकीपर-बल्लेबाजः किप्लिन् डोरिगा उत्तमं दृश्यते स्म, द्वे सीमायां प्रहारं कृत्वा मैच-सेविंग्-साझेदारी निर्मातुं प्रयतते स्म, परन्तु नूर अहमद-रशीद-खानस्य रन आउट्-इत्यनेन १६ रन-पर्यन्तं स्टैण्ड्-समाप्तिः अभवत्, येन चाड्-इत्यस्य नव-रन-पर्यन्तं निष्कासनं जातम् पीएनजी ९.४ ओवरेषु ४६/६ इति स्कोरं प्राप्तवान् ।

तेषां पारीयाः अर्धभागे पीएनजी ४८/६ इति स्कोरः आसीत् ।

पीएनजी ११.५ ओवरेषु ५० रनस्य अङ्कं प्राप्तवान् । नॉर्मन् वनुआ बकस्य कृते रन आउट् अभवत्, ततः १२.१ ओवरेषु पीएनजी ५०/७ यावत् अभवत् ।

डोरिगा, अलेई नाओ च ३८ रनस्य सभ्यं साझेदारीम् अकरोत्, येन पीएनजी १०० रनस्य निशानस्य समीपं गतः । नूर् डोरिगा लेग्-बिफोर्-विकेट्-इत्यस्य ३२ कन्दुकयोः २७ रनस्य कृते फसयित्वा स्टैण्ड्-समाप्तिम् अकरोत्, द्वौ चतुष्कौ कृत्वा । पीएनजी १७.५ ओवरेषु ८८/८ इति स्कोरं प्राप्तवान् ।

पीएनजी १९.५ ओवरेषु केवलं ९५ रनस्य कृते बण्डल् आउट् अभवत् ।

फारूकी पीएनजी-क्लबस्य कृते चतुर्षु ओवरेषु ३/१६ इति स्कोरेन गेन्दबाजानां पिक् आसीत् । नवीनः अपि २.५ ओवरेषु २/४ इति उत्तमं स्पेलं कृतवान् । नूरः अपि चतुर्णां ओवराणां कोटायां १/१४ रनम् अकरोत् ।

संक्षिप्तस्कोर : पीएनजी : १९.५ ओवरेषु ९५ (किप्लिन् डोरिगा २७, अलेई नाओ १३, फजलहाक फारूकी ३/१६) अफगानिस्तान (गुलबादीन नायब ४९*, मोहम्मद नबी १६*, सेमो कामेआ १/१६) इत्यनेन सह पराजितः।