नवीदिल्ली, सनटेक रियल्टी लिमिटेड् इत्यनेन शुक्रवासरे आवासस्य प्रबलमागधायाः कारणात् जूनमासे समाप्तस्य त्रैमासिकस्य विक्रयबुकिंग् ३० प्रतिशतं न्यूनतां प्राप्य ५०२ कोटिरूप्यकाणि यावत् अभवत्।

कम्पनी वर्षपूर्वकाले ३८७ कोटिरूप्यकाणां सम्पत्तिः विक्रीतवती आसीत् ।

सनटेक् रियल्टी इत्यनेन नियामकदाखिले उक्तं यत्, "अस्माकं वित्तवर्षस्य प्रथमत्रिमासे प्रायः ५०२ कोटिरूप्यकाणां पूर्वविक्रयः आसीत्, यत् वर्षवर्षस्य (वर्षे वर्षे) आधारेण २९.७ प्रतिशतं अधिकम् अस्ति।

कम्पनी सम्पूर्णे २०२३-२४ वित्तवर्षे १९१५ कोटिरूप्यकाणां सम्पत्तिः विक्रीतवती ।

सनटेक रियल्टी देशस्य प्रमुखेषु रियल एस्टेट् विकासकेषु अन्यतमः अस्ति यस्य महाराष्ट्रस्य सम्पत्तिविपण्ये महत्त्वपूर्णा उपस्थितिः अस्ति ।