प्रजवाल रेवन्ना इत्यस्य आरसीनगरनिवासस्थाने मंगलवासरे रात्रौ आरब्धं अन्वेषणकार्यक्रमं बुधवासरस्य प्रातःपर्यन्तं प्रचलति स्म।

सूत्रेषु उक्तं यत्, दलैः गृहात् शय्याः, गद्दा कम्बलः, तकियाः अन्ये च वस्तूनि जप्ताः आसन्।

हसन-नगरस्य पुलिसैः सह कृतः अन्वेषण-कार्यक्रमः १० घण्टाभ्यः अधिकं यावत् अचलत् ।

दलेन गृहात् अङ्गुलिचिह्नानां नमूनानि अपि अन्वेष्टुं, संगृहीताः च।

एच् डी देवेगौडा इत्यस्य पौत्रः प्रजवाल रेवन्ना अद्यैव एकं विडियो प्रकाशितवान् यत् सः पुनः भारतं आगत्य मे ३१ दिनाङ्के एसआइटी-समीपे उपस्थितः भविष्यति इति।

सूत्रेषु उक्तं यत् एसआइटी हसनसांसदं भारते अवतरति एव विमानस्थानकात् उद्धर्तुं सज्जा अस्ति।

कर्नाटकस्य गृहमन्त्री डॉ. जी परमेश्वरः प्रज्वालरेवनस्य गृहीतस्य निर्णयः एसआइटीद्वारा भविष्यति इति उक्तवान् आसीत्।