नवीदिल्ली, राज्यस्वामित्वयुक्ता RITES Limited इत्यनेन सोमवासरे बाङ्गलादेशरेलवे इत्यनेन सह अनुबन्धः कृतः यत् समीपस्थदेशाय २०० ब्रॉड-गेज-यात्रीवाहनानां आपूर्तिः भविष्यति।

RITE लिमिटेड् इत्यस्य प्रेसवक्तव्ये उक्तं यत्, "भारतीयरेलवे इत्यस्य निर्यातशाखा RITES इत्यनेन १११.२६ मिलियन अमेरिकीडॉलर् (लगभग ९१५ कोटिरूप्यकाणि) अनुबन्धः प्राप्तः, यस्य वित्तपोषणं वैश्विकप्रतिस्पर्धात्मकबोलप्रक्रियाद्वारा यूरोपीयनिवेशबैङ्केन कृतम् अस्ति

तत्र उक्तं यत् आपूर्तिस्य अतिरिक्तं RITES अनुबन्धस्य नियमानाम् अनुसारं डिजाइन, स्पार् पार्ट्स् समर्थनं प्रशिक्षणं च इत्यत्र स्वस्य विशेषज्ञतां प्रदास्यति।

"अनुबन्धस्य आपूर्तिः ३६ मासानां कमीशनिंग अवधिः अस्ति, तदनन्तरं ख २४ मासानां वारण्टी अवधिः अस्ति" इति वक्तव्ये उक्तम्।

अनुबन्धः 'मेक इन इण्डिया, फॉर द वर्ल्ड' इत्यस्य दृष्टेः अनुरूपं स्वदेशीयरूपेण विकसितस्य विश्वस्तरीयस्य रेलवे रोलिंग स्टॉकस्य निर्यातस्य माध्यमेन विकासं पोषयितुं कम्पनीयाः प्रतिबद्धतां प्रकाशयति इति तया उक्तम्।

“बाङ्गलादेशस्य आधारभूतसंरचनाविकासस्य मार्गे RITES पुरातनः भागीदारः अस्ति। पूर्वं बाङ्गलादेशरेलवे कृते १२० बीजी पैसेंजर कोच (एलएचबी प्रकारस्य), ३६ बी इञ्जिनं, १० मीटर् गेज इञ्जिनं च आपूर्तिं कृतवती आसीत्, तदतिरिक्तं अन्येषु आधारभूतसंरचनापरियोजनेषु सहकार्यं कृतवान् आसीत्" इति कम्पनी अजोडत्।