इस्लामाबाद, पाकिस्तान-कब्जित-कश्मीरे एकां रक्षकं पराक्रम्य कारागारात् पलायितवन्तः, येषु षट् जनाः मृत्युदण्डं प्राप्तवन्तः सन्ति, न्यूनातिन्यूनं १८ खतरनाकाः अपराधिनः पलायिताः इति सोमवासरे अधिकारिणः अवदन्।

शुक्रवासरे एषा घटना अभवत् यदा रावलाकोट्-कारागारस्य एकः कैदिनः पिस्तौलस्य उपयोगेन कारागारस्य रक्षकं भङ्गं प्रभावितुं कुञ्जिकाः प्राप्तुं बाध्यं कृतवान्।

एकस्य पुलिस-अधिकारिणः मते पलायितानां १८ कैदिनां मध्ये षट् मृत्युदण्डे आसन्, अन्ये त्रयः आजीवनं दण्डं भोगयन्तः आसन् ।

पलायनकाले अन्यः बन्दी गोलिकाभिः मृतः इति अधिकारी अवदत्, सः पञ्चवर्षीयं दण्डं यापयति इति च अवदत्।

अस्मिन् क्षेत्रे पुलिसैः विशालः अन्वेषणकार्यक्रमः आरब्धः अस्ति ।

इदानीं अधिकारिभिः अस्य घटनायाः अन्वेषणं आरब्धं, कारागारस्य प्रमुखं अन्ये च केचन अधिकारिणः अपि निष्कासिताः। केचन अधिकारिणः प्रश्नार्थं गृहीताः इति पुलिसैः उक्तम्।

सामा टीवी इत्यस्य अनुसारं रावलाकोटकारागारस्य उपअधीक्षकसहिताः सप्त अधिकारिणः निरुद्धाः सन्ति, सुरक्षाभङ्गस्य अन्वेषणं च आरब्धम् अस्ति।

सुरक्षा-भ्रमस्य प्रतिक्रियारूपेण सम्पूर्णे पाकिस्तान-कब्जित-कश्मीरे (PoK) सर्वाणि कारागाराणि उच्च-सचेतनानि स्थापितानि सन्ति। पलायनस्य परिस्थितेः अन्वेषणार्थं न्यायिकआयोगः सर्वकारेण अनुरोधितः इति प्रतिवेदने उक्तम्।