मुजफ्फरबाद [PoJK], पाकिस्तान-कब्जितजम्मू-कश्मीरे मुजफ्फरबाद-स्थले नीलम-उपत्यका-मार्गं गुरुवासरे अनेके आन्दोलनकारिणः अवरुद्धवन्तः। ते एकस्मिन् पर्वतशिखरे उच्चतनावरेखागोपुरस्य तत्कालं स्थानान्तरणस्य आग्रहं कृतवन्तः, यतः तस्य परिणामः सम्भाव्यतया भूस्खलनं भवितुम् अर्हति यत् क्षेत्रे महतीः दुर्घटनाः भवितुम् अर्हन्ति

आन्दोलनकारिणः पाकिस्तानजलविद्युत्विकासप्राधिकरणस्य (PWPDA) दुर्बलनिर्माणं, उपेक्षां च गम्भीरस्थितेः वास्तविककारणम् इति उक्तवन्तः।

पोजेके इत्यस्य स्थानीयनेता जाहिर बुखारी इत्यनेन उक्तं यत् विगतवर्षद्वयं यावत् पर्वतशिखरात् लघुभूस्खलनं भवति, प्रशासनं च अस्य विषये अनभिज्ञः अस्ति।

सः अवदत्, "अस्य पर्वतस्य एषा गम्भीरा स्थितिः पर्वतस्य दुर्बलकटनस्य कारणात् अस्ति। अस्याः उच्चतनावरेखायाः परे पार्श्वे न्यूनातिन्यूनं ५० गृहाणि सन्ति ये संकटग्रस्ताः सन्ति, नीलम उपत्यकमार्गः च जीवनरेखा अस्ति the city's traffic. अतः, एषा स्थितिः कदापि जनानां कृते प्रमुखदुर्घटनारूपेण परिणतुं शक्नोति।"

बुखारी इत्यनेन उक्तं यत् ते न्यूनातिन्यूनं वर्षद्वयं यावत् स्थानीयप्रशासने शिकायतुं प्रवृत्ताः सन्ति। सः अवलोकितवान् यत् पूर्व उपायुक्तः तस्य सह निरीक्षणार्थं स्थलं गतवान्। परन्तु अद्यापि स्थितिः सुधरति नास्ति ।

जाहिर बुखारी इत्यनेन उक्तं यत्, "कमपि २ वर्षाणि यावत् वयं स्थानीयप्रशासनस्य समक्षं शिकायतुं प्रवृत्ताः स्मः। मया सह पूर्वः उपायुक्तः निरीक्षणार्थम् अस्मिन् एव स्थाने आगतः आसीत् तथापि, परिणामः नास्ति। डीसी निरीक्षणकाले अपि लघु भूस्खलनानि भवन्ति स्म।"

"अधुना च स्थितिः एतावता दुर्गता अस्ति यत् सा प्राणघातकदुर्घटनारूपेण वर्धयितुं शक्नोति। स्थानीयप्रशासनं अस्मिन् विषये गम्भीरं कार्यं कर्तुं समयः अस्ति, परन्तु अस्माकं शिकायतां कोऽपि न शृणोति" इति सः अजोडत्।

अन्यः स्थानीयः निवासी अवदत् यत् तेषां विषयः बहुवारं उत्थापितः अस्ति। परन्तु प्रशासनेन किमपि कार्यं न कृतम् इति सः अवलोकितवान् ।

अन्यः स्थानीयः अवदत्, "एतत् प्रथमवारं न, यत् अस्माभिः एषः गम्भीरः विषयः उत्थापितः। वयं आवेदनपत्राणां अनुरोधानाञ्च कानूनीमार्गं द्वयमपि स्वीकृतवन्तः तथा च वयं वीथिषु विरोधान्दोलनं कृतवन्तः। परन्तु प्रशासनेन कोऽपि कार्यवाही न कृता ."

"अस्माभिः पेशावरनगरे उपविष्टानां वरिष्ठाधिकारिणां समक्षं एषा शिकायतया उत्थापिता, परन्तु अस्माकं समस्यानां समाधानं त्यक्त्वा आगत्य संज्ञानं ग्रहीतुं कोऽपि कष्टं अपि न कृतवान्" इति सः अपि अवदत्।