हैदराबाद, 21 अप्रैल ( ) दक्षिण भारतीय संगठित खुदरा विक्रेता संघ i शाओमी इत्यस्य उपब्राण्डस्य POCO इत्यस्य th व्यावसायिकप्रथानां विषये केन्द्रसर्वकारस्य हस्तक्षेपं प्राप्तुं योजनां कुर्वन् अस्ति, आरोपयन् यत् सेलफोननिर्माता फ़ोनस्य आपूर्तिं परिहरति मुख्यरेखाचैनलम्।

एकस्मिन् वक्तव्ये ओआरए इत्यनेन दावितं यत् फर्मस्य व्यावसायिकपद्धतयः उपभोक्तृ-अनुभवं न दत्त्वा ऑनलाइन- "अवैध"-चैनेल्-माध्यमेन उत्पादं प्राप्तुं व्ययस्य न्यूनीकरणाय पोको-महोदयस्य मनोवृत्तेः स्पष्टसूचकाः सन्ति

खुदराविक्रेतृसंस्थायाः इदमपि उक्तं यत् POCO भारते रोजगारजनजनने योगदानं न ददाति, यतः ब्राण्ड् केवलं त्रयाणां वितरकाणां “n विक्रयप्रवर्तकानां” च सह कार्यं करोति अन्येषां प्रमुखस्मार्टफोनब्राण्ड्-सैमसंग, विवो, ओप्पो-इत्यस्य च विपरीतरूपेण।

पोको द्वारा एतानि कार्याणि न केवलं वैधविक्रयमार्गाणां हानिं कुर्वन्ति अपितु सर्वकारीयकोषस्य वित्तीयहानिः अपि भवति इति ओआरए आरोपितवान्।

“पोको इत्यस्य अन्यायपूर्णानां अनैतिकव्यापारप्रथानां समग्ररूपेण उद्योगस्य अर्थव्यवस्थायाश्च गम्भीराः प्रभावाः सन्ति। वैधव्यापाराणां, सर्वकारीयराजस्वस्य च व्ययेन वयं ब्राण्ड्-इत्येतत् इण्डी-देशे कार्यं कर्तुं न शक्नुमः | ओरा सक्षमाधिकारिभ्यः आग्रहं करिष्यति यत् ते पोकोविरुद्धं शीघ्रं कार्यवाही कुर्वन्तु, देशे नैतिकव्यापारसञ्चालनस्य पूर्वानुमानं च स्थापयन्तु” इति वक्तव्ये उक्तम्।

पोको-अधिकारिणः सम्पर्कं कर्तुं न शक्तवन्तः।

ओआरए इत्यनेन पोको लीडरशी दलेन सह एतेषां विषयाणां निवारणार्थं अनेकाः प्रयासाः कृताः, परन्तु तेषां “प्रतिक्रियायाः अभावेन” खुदराविक्रेता निकायः लोकसभानिर्वाचनानन्तरं मन्त्रालयं सम्बन्धितविभागं च विषयं प्रसारयितुं सहितं कार्यवाही कर्तुं बाध्यः अभवत् यत् तेषां रद्दीकरणस्य आग्रहं कर्तुं शक्यते पोको इत्यस्य व्यापारानुज्ञापत्रं इति वक्तव्ये उक्तम्।

तदतिरिक्तं ओआरए इत्यनेन योजितस्य स्मार्टफोनबाजारे उत्तरदायित्वं पारदर्शिता च सुनिश्चित्य प्रतिस्पर्धाआयोगे भारते (सीसीआई) प्रकरणं दातुं सज्जः अस्ति।