दूरसंचार पीएलआई योजनायाः त्रयः वर्षाणाम् अन्तः ३४०० कोटिरूप्यकाणां निवेशः आकर्षितः, दूरसंचारसाधनानाम् उत्पादनं ५०,००० कोटिरूप्यकाणां माइलस्टोन् अतिक्रान्तवान् यत्र निर्यातः प्रायः १०,५०० कोटिरूप्यकाणि अभवत् इति संचारमन्त्रालयेन उक्तम्।

वित्तवर्षे २०२३-२४ मध्ये पीएलआई-लाभार्थीकम्पनीभिः दूरसंचार-संजाल-उत्पादानाम् विक्रयः आधारवर्षस्य (वित्तवर्ष २०१९-२०) तुलने ३७० प्रतिशतं वर्धितः

दूरसंचारआयातनिर्यातयोः अन्तरं महतीं न्यूनीकृतं यतः निर्यातितवस्तूनाम् (दूरसञ्चारसाधनानाम्, मोबाईलानां च कुलमूल्यं १.४९ लक्षकोटिरूप्यकाणां अधिकं भवति, वित्तवर्षे २३-२४ मध्ये १.५३ लक्षकोटिरूप्यकाणां आयातानां विरुद्धम् इति केन्द्रेण सूचितम् .

“एषः माइलस्टोन् भारतस्य दूरसंचारनिर्माण-उद्योगस्य दृढवृद्धिं प्रतिस्पर्धां च रेखांकयति, यत् स्थानीय-उत्पादनं प्रवर्तयितुं आयात-निर्भरतां न्यूनीकर्तुं च सर्वकारीय-उपक्रमैः चालितम् अस्ति” इति मन्त्रालयेन उक्तम् |.

भारतं २०१४-१५ मध्ये मोबाईलफोनस्य बृहत् आयातकम् आसीत्, यदा देशे केवलं ५.८ कोटि यूनिट् उत्पादितम्, २१ कोटि यूनिट् आयातम् अभवत् ।

२०२३-२४ तमे वर्षे भारते ३३ कोटि-इकायानां उत्पादनं जातम्, केवलं ०.३ कोटि-इकायानां आयातः, ५ कोटि-एककानां समीपे निर्यातः च अभवत् इति नवीनतम-मन्त्रालयस्य आँकडानुसारम्

मोबाईलफोनस्य निर्यातस्य मूल्यं २०१४-१५ तमे वर्षे १५५६ कोटिरूप्यकाणि, २०१७-१८ तमे वर्षे केवलं १३६७ कोटिरूप्यकाणि च आसीत्, २०२३-२४ तमे वर्षे १,२८,९८२ कोटिरूप्यकाणि यावत् अभवत्

“२०१४-१५ तमे वर्षे मोबाईलफोनस्य आयातस्य मूल्यं ४८,६०९ कोटिरूप्यकाणि आसीत्, २०२३-२४ तमे वर्षे केवलं ७,६६५ कोटिरूप्यकाणि यावत् न्यूनीकृतम्” इति सर्वकारेण सूचितम्।

स्थानीय उत्पादनं प्रोत्साहयित्वा पीएलआई योजनायाः आयातितदूरसञ्चारसाधनानाम् उपरि देशस्य निर्भरता महती न्यूनीकृता, यस्य परिणामेण आयातप्रतिस्थापनं ६० प्रतिशतं भवति

भारतं एंटीना, GPON (Gigabit Passive Optical Network) तथा CPE (Customer Premises Equipment) इत्येतयोः विषये प्रायः आत्मनिर्भरः अभवत् ।

सर्वकारस्य मते भारतीयनिर्मातारः वैश्विकस्तरस्य प्रतिस्पर्धां वर्धमानाः सन्ति, प्रतिस्पर्धात्मकमूल्येषु उच्चगुणवत्तायुक्तानि उत्पादनानि प्रदास्यन्ति।

विगतपञ्चवर्षेषु दूरसंचारस्य (दूरसञ्चारसाधनं मोबाईलं च एकत्र कृत्वा) व्यापारघातः ६८,००० कोटिरूप्यकात् ४,००० कोटिरूप्यकाणि यावत् न्यूनीकृतः अस्ति तथा च द्वयोः पीएलआई योजनायोः भारतीयनिर्मातृणां वैश्विकरूपेण प्रतिस्पर्धां कर्तुं आरब्धम्, येन 1990 तमस्य वर्षस्य क्षेत्रेषु निवेशः आकर्षितः अस्ति कोर दक्षता तथा अत्याधुनिक प्रौद्योगिकी।