लखनऊ (उत्तरप्रदेश) [भारत], उत्तरप्रदेश लोकसेवा आयोगेन (UPPSC) आयोजितायाः PCS-J Main Exam-2022 इत्यस्य आङ्ग्ल उत्तरपत्रेषु अंकपरिवर्तनस्य मुद्दा मानवीयदोषस्य कारणेन आसीत्, लापरवाहीतः , न तु कस्यापि आपराधिकदुराचारस्य, इति मंगलवासरे आधिकारिकविमोचनेन उक्तम्।

उत्तरप्रदेशसर्वकारस्य आधिकारिकविज्ञप्त्यानुसारं "यूपीपीएससीद्वारा संचालितस्य पीसीएस-जे मुख्यपरीक्षा-२०२२ इत्यस्य आङ्ग्ल-उत्तरपत्रेषु अंकपरिवर्तनस्य विषयः मानवीयदोषस्य कारणेन आसीत्, प्रमादात्, न तु कस्यापि" इति आपराधिक दुराचारः।एषा मानवीयदोषेण कस्यचित् अभ्यर्थिनः गोपनीयतायाः क्षतिः न अभवत्।"

तथापि अन्यस्य विसंगतिः त्रुटिः वा निवारयितुं अभ्यर्थीनां मध्ये विश्वासं स्थापयितुं च आयोगेन परीक्षायां उपस्थितानां सर्वेषां अभ्यर्थीनां उत्तरपत्राणां पुनर्मूल्यांकनस्य निर्णयः कृतः इति तत्र उक्तम्।

ज्ञातव्यं यत् यूपीपीएससी अभ्यर्थीनां उत्तरपत्राणि दर्शयितुं अद्वितीयं पारदर्शीव्यवस्थां निर्वाहयति, एषा प्रथा संघलोकसेवाआयोगेन (यूपीएससी) अपि न अनुसृता।

आयोगस्य सूत्रेषु उक्तं यत् आयोगेन निर्मितायाः जाँचसमित्याः परीक्षायां आङ्ग्लभाषापत्रस्य (यस्मिन् सम्बन्धितविषयस्य २५ अभ्यर्थीनां अङ्कानां विवरणं भवति) अंकपत्रस्य बण्डल् इत्यस्य एकपृष्ठे एव एतत्... अभ्यर्थी-वार-सङ्केतः तस्यैव अङ्कपत्रस्य अन्यस्मिन् पृष्ठे (यस्मिन् विषयस्य २५ अभ्यर्थीनां अङ्कानां विवरणमपि भवति) भूलवशं चिनोति।

अस्य कारणात् द्वितीयपृष्ठस्य अभ्यर्थी-वारः कोडः प्रथमपृष्ठे चिपचिपितः अभवत्, येन अभ्यर्थीनां आङ्ग्लभाषायाः उत्तरपत्राणां अङ्काः अदला-बदली अभवन्, यस्य परिणामेण आङ्ग्लभाषायाः अङ्काः अशुद्धाः अभवन्

आयोगेन निर्णयः कृतः यत् उत्तरपत्राणां पुनर्मूल्यांकनं ३० जुलैपर्यन्तं सम्पन्नं भविष्यति, तदनन्तरं नियमानुसारं अभ्यर्थीनां हिताय समुचितकार्याणि क्रियन्ते।

सूत्रानुसारं सम्बन्धितकार्यं खण्डाधिकारिणः नेतृत्वे अत्यन्तं गोपनीयखण्डे मुख्यतया ३ महिलाकर्मचारिभिः सम्पन्नम्, ये वर्षाणां यावत् एतत् कार्यं कुर्वन्ति, तेषां व्यापकः अनुभवः च अस्ति।

उल्लेखनीयं यत् मुख्यपरीक्षायां कुलम् ६ पत्राणि आसन्, यत्र २०० अंकानाम् ४ पत्राणि, १००-१०० अङ्कानां २ पत्राणि च आसन्, येन कुलम् १,००० अंकाः अभवन् ।

यस्मिन् प्रश्नपत्रे मानवीयदोषकारणात् दोषः अभवत् तस्य केवलं १०० अंकाः एव आसन् । भविष्ये एतादृशानां दोषाणां निवारणाय आयोगः गोपनीयकार्यस्य मूल्याङ्कनं कृत्वा सुधारान् संस्थापयति।

उल्लेखनीयं यत् पीसीएस-जे २०२२ इत्यस्य अन्तिमचयनपरिणामः सार्ध६ मासानां अन्तः घोषितः, यत्र सफलाः अभ्यर्थिनः ५५ प्रतिशतं महिलाः आसन्

परीक्षायां प्रमादात् उत्पन्नस्य त्रुटिस्य कारणात् त्रुटिस्य प्रत्यक्षतया उत्तरदायी एकः अनुभागाधिकारी, एकः समीक्षा अधिकारी, एकः सहायकसमीक्षा अधिकारी च निलम्बितः अस्ति, तेषां विरुद्धं विभागीयकार्याणि क्रियन्ते।

एकस्य सेवानिवृत्तस्य सहायकसमीक्षाधिकारिणः विरुद्धं विभागीयकार्याणि अपि क्रियन्ते। तदतिरिक्तं शिथिलपरिवेक्षणार्थं उपसचिवस्य विरुद्धं अनुशासनात्मककार्याणि क्रियन्ते, तत्कालीनपरीक्षानियन्त्रकस्य विरुद्धं अनुशासनात्मककार्याणां सज्जता च क्रियते।