नवीदिल्ली [भारत], सर्वोच्चन्यायालये ५ मे दिनाङ्के आयोजिते राष्ट्रियपात्रता-सह-प्रवेशपरीक्षा-अंडरस्नातक (NEET-UG) २०२४ परीक्षायां कागदस्य लीकस्य अनियमिततायाः च आरोपं कृत्वा याचनां समूहस्य ८ जुलै दिनाङ्के श्रवणं कर्तुं निश्चितम् अस्ति।

शीर्षन्यायालयस्य जालपुटे अपलोड् कृतस्य ८ जुलैदिनस्य कारणसूच्यानुसारं मुख्यन्यायाधीशस्य डी.वाई.चन्द्रचूडस्य न्यायाधीशस्य जे.बी.

सर्वोच्चन्यायालयेन पूर्वं कागदस्य लीकस्य आरोपानाम् मध्यं ताजां NEET-UG, 2024 परीक्षां याचयितुम् आग्रहेषु एनटीएतः प्रतिक्रियां याचितवती आसीत् तथा च परीक्षायाः "पवित्रता" प्रभाविता अभवत्, परीक्षणसंस्थायाः उत्तरस्य आवश्यकता अस्ति इति च उक्तवती।

सर्वोच्चन्यायालयेन राष्ट्रियपरीक्षणसंस्थायाः (एनटीए) उक्तं यत् यदि NEET-UG, 2024 परीक्षायाः संचालने किमपि लापरवाही भवति तर्हि तस्य सम्यक् निवारणं करणीयम्।

केन्द्रं एनटीए च १३ जून दिनाङ्के सर्वोच्चन्यायालये अवदन् यत् तेन १५६३ अभ्यर्थिभ्यः प्रदत्ताः अनुग्रहाङ्काः रद्दाः कृताः तथा च अभ्यर्थिनः २३ जून दिनाङ्के पुनः परीक्षणं कर्तुं वा हानिकारकं क्षतिपूर्तिचिह्नं त्यक्तुं वा विकल्पः दत्तः कालस्य । सप्तकेन्द्रेषु २३ जून दिनाङ्के आयोजिते पुनःपरीक्षायां कुलम् ८१३ छात्राः उपस्थिताः आसन्।

आकांक्षिणः शीर्षन्यायालयस्य समीपं गत्वा प्रश्नपत्रस्य लीकेजस्य विषयं उत्थापितवन्तः, NEET-UG इत्यस्य प्रश्नपत्रे क्षतिपूर्तिचिह्नानि, विसंगतिं च प्रदत्तवन्तः आसन्।

NEET-UG 2024 इत्यस्य परिणामं पुनः आह्वयितुं परीक्षां नवीनतया कर्तुं च निर्देशं याचयित्वा सर्वोच्चन्यायालये अनेकानि याचिकाः दाखिलाः, यत्र मे 5 दिनाङ्के आयोजिते परीक्षायां कागदस्य लीकस्य, कदाचारस्य च आरोपः कृतः।

NEET-UG, 2024 इत्यस्य परामर्शं स्थगयितुं सर्वोच्चन्यायालयेन अनागतम् आसीत्।

एनटीए द्वारा आयोजिता NEET-UG परीक्षा देशे सर्वकारीयनिजीसंस्थासु MBBS, BDS तथा AYUSH इत्यादिषु सम्बद्धेषु पाठ्यक्रमेषु प्रवेशस्य मार्गः अस्ति।

NEET-UG 2024 मे ५ दिनाङ्के ४७५० केन्द्रेषु आयोजितम् आसीत्, तस्मिन् प्रायः २४ लक्षं अभ्यर्थिनः उपस्थिताः आसन् ।