संसदस्य संयुक्तसभायां राष्ट्रपतिस्य सम्बोधनस्य धन्यवादप्रस्तावस्य विषये वादविवादस्य प्रतिक्रियारूपेण प्रधानमन्त्रिणा अपराधिनां विरुद्धं कठोरकार्यवाही कर्तुं सर्वकारस्य प्रतिबद्धतायाः उपरि अपि बलं दत्तम्, प्रचलितानां गृहीतानाम्, निवारणस्य उद्देश्यं कृत्वा दृढविधानस्य प्रवर्तनं च टिप्पणीकृतम् तादृशानि घटनानि।

“नीट्-विषये सर्वकारः अत्यन्तं चिन्तितः अस्ति, स्वदायित्वनिर्वहणार्थं युद्धपदे कार्यं कुर्वन् अस्ति । अस्मिन् सम्बद्धानां कठोरव्यवहारः भविष्यति... जनाः निरन्तरं गृहीताः भवन्ति। अस्मिन् विषये वयं पूर्वमेव दृढं नियमं कृतवन्तः” इति पीएम मोदी अवदत्।

प्रधानमन्त्रिणा देशस्य प्रत्येकं छात्रं युवां च कागदस्य लीकस्य, नीट्-प्रकरणस्य च निवारणाय सर्वकारस्य अचञ्चलप्रतिबद्धतायाः आश्वासनं दत्तम्।

सः युद्धकालेन प्रयत्नेन सह उपमा कृत्वा उत्तरदायित्वस्य प्रयत्नेन निर्वहणार्थं दृढनिश्चयस्य उपायस्य उपरि बलं दत्तवान् ।

युवानां भविष्यं खतरे स्थापयन्ति ये जनाः घोरं परिणामं प्राप्नुयुः इति अपि पीएम मोदी इत्यनेन रेखांकितम्।

सः कठोरविधानस्य प्रवर्तनं, परीक्षाव्यवस्थायाः व्यापकरूपेण सुदृढीकरणाय च सततं प्रयत्नाः च प्रकाशितवान्।

"राष्ट्रपतिना स्वभाषणे कागदस्य लीकविषये चिन्ता व्यक्ता। अहं छात्रान् युवान् च आश्वासयितुम् इच्छामि यत् एतादृशघटनानां गम्भीरतापूर्वकं सम्बोधनाय सर्वकारः समर्पितः अस्ति, अस्माकं दायित्वनिर्वहणार्थं च तात्कालिकतायाः भावेन निरन्तरं निर्णायकं च कार्याणि कुर्मः, " इति ।

"युवानां भविष्ये ये हेरफेरः कुर्वन्ति ते परिणामस्य सामना करिष्यन्ति; नीट्-प्रकरणे राष्ट्रव्यापिरूपेण गिरफ्तारीः क्रियन्ते। केन्द्रसर्वकारेण पूर्वमेव कठोरकायदाः कृताः, सम्पूर्णपरीक्षाव्यवस्थायाः वर्धनार्थं महत्त्वपूर्णाः उपायाः च प्रचलन्ति" इति प्रधानमन्त्री अवदत् .