नवीदिल्ली, भारते मोटोपजीपी दौरस्य प्रवर्तकाः मंगलवासरे आग्रहं कृतवन्तः यत् सितम्बरमासस्य दौडः समयसूचनानुसारं गमिष्यति तथा च २०२४ तमस्य वर्षस्य पञ्चाङ्गे भारतस्य स्थाने कजाकिस्तानदेशः स्थास्यति इति दावान् कृत्वा प्रतिवेदनं खारिजं कृतवान्।

प्रमुखः मोटरस्पोर्ट् वेबसाइट् ऑटोस्पोर्ट् इत्यनेन ज्ञापितं यत् कजाकिस्तानदेशः भारतस्य स्थाने से भवितव्यः यतः स्थानीयप्रवर्तकाः फेयरस्ट्रीट्स् स्पोर्ट्स् इत्यनेन मोटोजीपी-अधिकारधारकाणां डोर्ना इत्यस्मै स्वस्य पार्टिया-बकाया न दत्तम्।

परन्तु फेयरस्ट्रीट्स् स्पोर्ट्स् इत्यस्य मुख्यकार्यकारी पुष्करनाथश्रीवास्तवः अवदत् यत् २०-२२ सितम्बरपर्यन्तं निर्धारितः दौरः पञ्चाङ्गस्य भागः एव अस्ति तथा च आगामिमासे सर्वाणि सम्पर्कदायित्वं पूर्यन्ते।

भारते उद्घाटनमोटोजीपी-दौडः गतवर्षे ग्रेटर नोएडा-नगरे आयोजिता आसीत्, ततः परं फरीस्ट्रीट् स्पोर्ट्स्, डोर्ना च सप्तवर्षीयसम्झौते हस्ताक्षरं कृतवन्तौ। मोटोजीपी-जालस्थले प्रकाशितस्य पञ्चाङ्गस्य अद्यापि भारतस्य सूची अस्ति ।

"दौडः अतीव प्रचलति। एतानि केवलं अफवाः एव प्लवन्ति। सर्वाणि अनुबन्धिकदायित्वं जूनमासे पूर्यन्ते," श्रीवास्तवः अवदत्।

उत्तरप्रदेशः दौडस्य महत्त्वपूर्णः हितधारकः अस्ति तथा च द्वितीयसंस्करणस्य मञ्चने मोर् सक्रियभूमिकां निर्वहति। परन्तु भारते सामान्यनिर्वाचनस्य कारणेन वर्तमानकाले आदर्शसंहिता o आचरणस्य प्रवर्तनेन राज्यसर्वकारः केवलं जूनमासस्य ४ दिनाङ्के परिणामस्य घोषणायाः अनन्तरमेव अस्मिन् विषये कार्यं कर्तुं शक्नोति।

निर्वाचनकाले राजनैतिकदलानां उम्मीदवारानाञ्च नियमनार्थं निर्वाचनआयोगेन निर्गतमार्गदर्शिकानां आदर्शाचारसंहिता निर्धारिता अस्ति । एप्रिल-मासस्य १९ दिनाङ्कात् जून-मासस्य प्रथमदिनपर्यन्तं जननिर्वाचनं निर्धारितम् अस्ति ।

उत्तरप्रदेशेन उद्घाटनसंस्करणाय फेयरस्ट्रीस्पोर्ट्स् इत्यस्मै १८ कोटिरूप्यकाणां आर्थिकसहायता प्रदत्ता आसीत् । मार्चमासे सर्वकारेण loca प्रवर्तकानाम् आयोजनार्थं प्रदत्तधनस्य उपयोगविषये विस्तृतं प्रतिवेदनं याचितम् आसीत् That report has been submitted.

द्वितीयस्य ऋतुतः आरभ्य राज्यसर्वकारिणः फेयरस्ट्रीट् स्पोर्ट्स् इत्यनेन सह दौडस्य आयोजने सम्मिलिताः भविष्यन्ति इति ज्ञातम्। यूपी-सर्वकारेण, फेयरस्ट्रीट् स्पोर्ट्स्, डोर्ना च सह त्रिपक्षीयः सम्झौता भविष्यति इति सूत्रेण उक्तम्।

भारते २०२३ तमे वर्षे मार्को बेज्जेच्चि इत्यनेन जित्वा मोटोजीपी-परिक्रमः २०१३ तमे वर्षे अन्तिमः फार्मूला-१-दौडः अभवत् ततः परं देशे आयोजितः बृहत्तमः मोटरस्पोर्ट्स्-इवेण्ट् आसीत्

भारते वित्तीय-कर-विषयेषु सूत्र-१ केवलं त्रयः वर्षाणि एव स्थातुं शक्नोति स्म ।