बेङ्गलूरु, कर्नाटक उच्चन्यायालयेन लोकसभानिर्वाचनानां कृते th अभियानस्य समये आदर्शसंहिताभङ्गस्य आरोपस्य सामनां कुर्वन् उपमुख्यमन्त्री डी के शिवकुमारं अन्तरिमराहतं प्रदत्तम्।

न्यायाधीशः कृष्णा एस दीक्षितः सम्बन्धिताधिकारिभ्यः निर्देशं दत्तवान् यत् ते अग्रिमसुनवायीपर्यन्तं तस्य विरुद्धं अधिककार्यवाही कर्तुं निवृत्ताः भवेयुः, तस्य विरुद्धं पंजीकृतं एफआईआरं चुनौतीं दत्त्वा तस्य याचिकायां।

भाजपायाः भारतीयनिर्वाचनआयोगाय शिवकुमारः मतदातानां ब्लैकमेलस्य प्रयासं कृतवान् इति आरोपं कृत्वा १९ एप्रिल दिनाङ्के एषः प्रकरणः पञ्जीकृतः।

भाजपायाः दावानुसारं राजराजेश्वरीनगरे निर्वाचनभाषणस्य समये स्वभ्रातुः एलएसप्रत्याशी डी के सुरेशस्य च प्रचारं कुर्वन् शिवकुमारः मतदाताभ्यः कावेरीजलप्रदायस्य, कब्जाप्रमाणपत्रस्य च प्रतिज्ञां करोति, काङ्ग्रेसपक्षस्य मतस्य विनिमयरूपेण।

आरक्षणं प्रकटयन् न्यायालयेन प्रश्नः कृतः यत् शिवकुमारस्य आरोपितानि टिप्पण्यानि भारतीयदण्डसंहितायां (IPC) धारा 171B (घूसः) तथा 171 (निर्वाचनेषु अनुचितप्रभावः) इत्येतयोः अन्तर्गतं अपराधाः भविष्यन्ति वा इति।

न्यायाधीशः विषये गहनविचारस्य आवश्यकतायाः उपरि बलं दत्त्वा शिवकुमारस्य कथनानि th आरोपितखण्डानां मापदण्डान् सख्यं पूरयन्ति वा इति ज्ञातुं प्रयतितवान्।

परन्तु न्यायालयः शिवकुमारस्य वकिलं स्वग्राहकं भाषणेषु अधिकं सावधानं भवेत् इति सल्लाहं दातुं पृष्टवान्।

तदतिरिक्तं शिवकुमारं प्रति प्रदत्तस्य सूचनायाः प्रतिक्रियां दातुं th EC द्वारा दत्तस्य समयस्य विषये चिन्ता उक्तवती।

शिवकुमारं प्रति अन्तरिमराहतं दत्त्वा न्यायालयेन निर्वाचनभाषणानां स्तरस्य क्षीणतायाः विषये निराशा व्यक्ता, गुणवत्ता, सामग्री, प्रस्तुतिः च "अथाहरूपेण न्यूनाः" इति टिप्पणीकृतम्।

न्यायाधीशः दीक्षितः टिप्पणीं कृतवान् यत् एतादृशाः मानकाः अधिकं क्षीणाः भवितुम् अर्हन्ति वा इति अनिश्चितम्।

न्यायालयेन शिवकुमारस्य वकिलस्य आश्वासनं अभिलेखितं यत् काङ्ग्रेसनेतारं तस्य टिप्पण्यां सावधानतां स्थापयितुं सल्लाहः दत्तः।