मुम्बई, एल एण्ड टी टेक्नोलॉजी सर्विसेज (एलटीटीएस) इत्यनेन गुरुवासरे मार्चमासस्य शुद्धलाभे 0.2 प्रतिशतं सीमान्तवृद्धिः 340 कोटिरूप्यकाणां भवति, यतः राजस्वस्य मन्दवृद्धिः मार्जिनस्य संकुचनं च अभवत्।

एप्रिल-जून-कालखण्डे ५०० कर्मचारिणः योजयितुं योजना अस्ति इति कम्पनी अवदत्।

अभियांत्रिकीसेवाकम्पन्योः वित्तवर्षे २४ कृते शुद्धलाभः ७.६ प्रतिशतं वर्धमानः १,३०३.७ कोटिरूप्यकाणि अभवत् ।

रिपोर्टिंग् त्रैमासिके तस्य राजस्वं ७ प्रतिशतं वर्धमानं २५३७.५ कोटिरूप्यकाणि यावत् अभवत्, यदा तु त्रैमासिकपूर्वकालस्य तुलने प्रायः ५ प्रतिशतं अधिकं आसीत्

एलटीटीएसस्य प्रबन्धनिदेशकः मुख्यकार्यकारी च अमितचढा इत्यनेन उक्तं यत् अधिग्रहणकम्पनी स्मार्ट वर्ल्ड इत्यस्मात् बहिः आगच्छन्तीनां लाभानाम् कारणेन th वर्षपूर्वस्य अवधिमध्ये राजस्वं अधिकं भवति।

मार्जिन मोर्चे, सः थ निकटकालीनरूपेण "किञ्चित् म्यूट" सङ्ख्यां प्रति मार्गदर्शनं कृतवान् यतः एतत् क्षेत्रेषु निवेशं रम्पं करोति यत् एतत् th भविष्यस्य कृते महत्त्वपूर्णं मन्यते।

सः अवदत् यत् कम्पनी पूर्वं १७-१८ प्रतिशतं परिचालनलाभमार्जिनं प्रतिवेदयति स्म, परन्तु निवेशानां कारणेन स्तरः संपीडितः भवितुम् अर्हति।

समीक्षाधीनस्य त्रैमासिकस्य कृते परिचालनलाभमार्जिनं १६.९ प्रतिशतं प्राप्तम् यदा वर्षपूर्वस्य अवधिः १७.९ प्रतिशतं, तृतीयत्रिमासिककालपूर्वकाले १७.२ प्रतिशतं च आसीत्

निवेशः सॉफ्टवेयर-निर्धारितवाहनेषु, संकरीकरणे अथवा विद्युत्वाहनेषु, कृत्रिमबुद्धिः, साइबरसुरक्षा, एम्बेडेड् सिस्टम्स्, हाइपरस्केलरप्रौद्योगिकीषु च भविष्यति इति सः अवदत्।

चढा तु अवदत् यत् मूल्यनिर्धारणस्य मोर्चायां कम्पनीयाः अनुभवे कोऽपि दबावः नास्ति।

सः संस्थायाः पुनर्गठनस्य अपि घोषणाम् अकरोत्, यस्य अन्तर्गतं तया पूर्वपञ्चभ्यः व्यावसायिकवर्टिकानां संख्या त्रीणि यावत् संकुचिता।

एते गतिशीलता, स्थायित्वं, उच्चप्रौद्योगिकी च सन्ति इति सः अवदत्, कार्यं o समानं गत 3-6 सप्ताहान् यावत् प्रचलति स्म, तथा च तस्मिन् th संरचनायां केचन परिवर्तनानि अपि सन्ति।

कम्पनी गत एकवर्षे स्वस्य रोल्स् मध्ये प्रायः ८०० कर्मचारिणः योजितवती यत् समग्रं हेडकाउण्ट् २३,८१२ जनानां कृते कृतवान्, तथा च वित्तवर्षस्य प्रथमत्रिमासे ५०० जनान् ने आधारेण योजयिष्यति इति चढा अवदत्।

इदं नूतनवित्तवर्षे समानसङ्ख्यां जनयिष्यति इति सः अवदत्, एतस्मिन् ताजाः, पार्श्वभाडा च द्वौ अपि समाविष्टौ भविष्यतः इति च अवदत्।

त्रैमासिकस्य कालखण्डे एलटीटीएस-संस्थायाः १० कोटि-डॉलर-रूप्यकाणि (प्रायः ८०० कोटिरूप्यकाणि), एकं ३० मिलियन-अमेरिकीय-रूप्यकाणि (प्रायः २५० कोटिरूप्यकाणि) तथा च द्वौ-२ कोटि-डॉलर्-रूप्यकाणां (प्रायः १६६ कोटिरूप्यकाणां) एक-कोटि-डॉलर्-रूप्यकाणां (प्रायः ८३ कोटिरूप्यकाणां) च द्वौ सौदान् हस्ताक्षरितौ ).

एलटीटीएस-स्क्रिप्ट् बीएसई-मध्ये ०.९७ प्रतिशतं न्यूनीकृत्य ५,१८०.९५ रुप्यकेषु प्रत्येकं बन्दः अभवत्, यत् बेन्चमार्क-मध्ये ०.६६ प्रतिशतं लाभस्य विरुद्धं भवति ।