लखनऊ, बहुजन समाज पार्टी ने गुरुवार को उत्तर प्रदेश के त्रय लोकसभा चुनाव उम्मीदवारों की ताजा सूची घोषित कर ठाकुर प्रसाद यादव को रायबरेली सीट से उतारे।

सत्ताधारी भाजपा काङ्ग्रेसपक्षः च अद्यापि निवर्तमानलोकसभायां सोनियागान्धिना प्रतिनिधित्वेन राबरेलीतः स्वनामाङ्कितान् घोषयितुं न शक्नुवन्ति। मे २० दिनाङ्के प्रचलतः सामान्यनिर्वाचनस्य पञ्चमचरणस्य निर्वाचनक्षेत्रं निर्वाचनं गमिष्यति।

सोनिया गान्धी राजस्थानतः राज्यसभायाः सदस्या अभवत् ततः परं प्रियंका गान्धी वाड्रा रायबरेली इत्यस्मात् निर्वाचनं कर्तुं शक्नोति इति अनुमानाः प्रचलन्ति।

बसपाद्वारा प्रकाशितसूच्यानुसारं दलेन अम्बेडकरनगरात् कामोर ह्या अन्सारी इत्यस्य नामाङ्कनं, बहरैकस्य (आरक्षित) सीटतः ब्रजेशकुमारसोनकरस्य च नामाङ्कनं कृतम्।

एतेन सह मायावती-नेतृत्वेन राज्यस्य कुल-८० संसदीय-सीटानां मध्ये ६८ आसनानां कृते स्वस्य उम्मीदवाराः घोषिताः।

बहराइच् (आरक्षितः) चतुर्थे चरणे मे १३ दिनाङ्के निर्वाचने गमिष्यति, अम्बेडकरनगरे षष्ठे चरणे मे २५ दिनाङ्के निर्वाचनं भविष्यति।

यूपी-देशे कुलम् ८० आसनानां कृते सप्तसु चरणेषु मतदानं भविष्यति।