तिरुपति (आन्ध्रप्रदेश) [भारत], लोकसभानिर्वाचनस्य सप्तमस्य अन्तिमचरणस्य च मतदानस्य मध्यं तिरुपतिजिल्लाप्रशासनस्य अधिकारिभिः पद्मावतीमहिलाविश्वविद्यालये (तिरुपतिमहिलाविश्वविद्यालये) मतगणनायाः सज्जतां सम्पन्नं कृतम् इति घोषितम् .

शनिवासरे अत्र जिलाधिकारीालये आयोजिते पत्रकारसम्मेलने जिलाधिकारी प्रवीणकुमारेण सह एसपी हर्षवर्धनराजेन सह गणनाप्रक्रियाः व्यवस्थाश्च विस्तरेण उक्ताः।

प्रवीणकुमारः पत्रकारसम्मेलने सूचितवान् यत् तिरुपतिमण्डले सप्तक्षेत्रेषु १६ मतगणनाभवनानि निर्दिष्टानि सन्ति। "गणनाभवनानां अन्तः कोऽपि इलेक्ट्रॉनिकयन्त्राणां अनुमतिः नास्ति" इति कुमारः अवदत्।

डाकमतपत्रमतानां महती संख्यायाः कारणात् तिरुपति-चन्द्रगिरी-नगरयोः समर्पितं क्षेत्रं विनियोजितम् अस्ति ।

प्रवीणकुमारः अपि सुदृढसुरक्षापरिपाटानां परिनियोजनस्य उल्लेखं कृतवान् यस्मिन् प्रायः २५०० कर्मचारिणः सम्मिलिताः आसन् । सः अवदत् यत्, "अनिष्टघटनानां निवारणाय कठोरकार्याणि कार्यान्विताः सन्ति।"

इदानीं लोकसभानिर्वाचनस्य सप्तमः अन्तिमः च चरणः सप्तराज्येषु चण्डीगढक्षेत्रे च जूनमासस्य प्रथमदिनाङ्के भवति।

अन्तिमचरणस्य मतदानं शनिवासरे प्रातः ७ वादने सप्तराज्येषु तथा चण्डीगढक्षेत्रे विस्तृतेषु ५७ संसदीयक्षेत्रेषु आरब्धम्।

भारतस्य निर्वाचनआयोगस्य अनुसारं १०.०६ कोटिभ्यः अधिकाः निर्वाचकाः स्वमताधिकारस्य प्रयोगं करिष्यन्ति, येषु प्रायः ५.२४ कोटिः पुरुषाः, ४.८२ कोटिः महिलाः, ३,५७४ तृतीयलिङ्गनिर्वाचकाः च सन्ति

मतदानस्य समाप्तेः अनन्तरं एग्जिट् पोल् इत्यस्य परिणामः विभिन्नेषु टीवी-चैनेल्-मध्ये प्रसारितः भविष्यति ।

निर्वाचनआयोगेन १९ एप्रिलस्य प्रातः ७ वादनतः १ जून दिनाङ्के सायं ६:३० वादनपर्यन्तं निर्वाचननिर्वाचनं प्रतिबन्धः जारीकृतः अस्ति, मतदानस्य समाप्तिपर्यन्तं। लोकसभानिर्वाचनस्य अन्तिमचरणस्य उच्चवोल्टेजप्रचारः गुरुवासरे समाप्तः।

लोकसभानिर्वाचनस्य पूर्वषट्चरणस्य मतदानं १९ एप्रिल, २६ एप्रिल, मे ७, मे १३, मे २०, मे २५ च दिनाङ्केषु अभवत् ।आन्ध्रप्रदेशे, सिक्किम, अरुणाचलप्रदेशे च विधानसभानिर्वाचनं कृतम् अस्ति