शनिवासरे कर्नाटकदेशे जलप्रबन्धनप्राधिकरणस्य सदस्यैः म्हादेईप्रवाहस्य सदस्यैः नदीखण्डस्य निरीक्षणं कृतम्, तत्र गोवासर्वकारस्य निरीक्षणार्थं कृतस्य कदमस्य विरोधे गोवादेशस्य सरकारीकदम्बापरिवहननिगमलिमिटेड् (केटीसीएल) बसयानं बेलागवीनगरे कथितरूपेण स्थगितम्।

अस्याः घटनायाः प्रतिक्रियां दत्त्वा सीएम सावन्तः मंगलवासरे अवदत् यत्, “म्हादेई प्रवाहः स्वतन्त्रः प्राधिकारी अस्ति। तेषां निरीक्षणेन कर्णाटकं किमर्थं दुःखितं भवति इति अहं न जानामि । तेषां न्यायपूर्णनिरीक्षणं कर्तुं अनुमतिः दत्ता इति महत्त्वपूर्णम्। तेषां प्रतिवेदनं प्रामाणिकं भविष्यति” इति ।

सावन्तः अपि अवदत् यत्, “कर्नाटकदेशे केचन जनाः मम छायाचित्रं दहन्ति इति घटना सूचयति यत् वयं प्रकरणस्य विरुद्धं युद्धं कर्तुं सम्यक् मार्गे स्मः” इति।

गोवा-सीएम इत्यनेन उक्तं यत्, दलेन सम्यक् ‘बिन्दौ’ म्हादेई-खण्डस्य निरीक्षणं कृत्वा जलं कथं विचलितं भवति इति साक्षीकृतम्।

“वयं सम्यक् मार्गे स्मः। प्रवाहः प्रतिवेदनं प्रस्तौतु। तेषां निर्णयः गोवा-नगरस्य साहाय्यं करिष्यति इति मम विश्वासः अस्ति, विश्वासः च अस्ति” इति सीएम सावन्तः अपि अवदत् ।

कर्नाटकस्य मुख्यमन्त्री सिद्धारमैया अद्यैव प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन सह मिलित्वा कलासा बान्दूरी पेयजलपरियोजनायाः निकासीम् आग्रहीत्।

तस्य प्रतिक्रियारूपेण सीएम सावन्तः उक्तवान् आसीत् यत् केन्द्रं किमपि निर्णयं कर्तुं पूर्वं गोवानगरं विश्वासे गृह्णीयात्।

“अस्मिन् विषये मया प्रधानमन्त्रिणं सूचितम्। अतः कोऽपि यत् इच्छति तत् आग्रहं करोतु, कोऽपि निर्णयः भवितुं पूर्वं गोवा विश्वासे गृहीतः भविष्यति। अस्माकं अन्यायः न भविष्यति। अस्माकं सम्पूर्णं दलं म्हादेई-नगरस्य रक्षणार्थं कार्यं कुर्वन् अस्ति” इति सी.एम.

म्हादेई कर्णाटकदेशे उत्पद्यते, पणजीनगरे अरबसागरेण सह मिलति ।

कर्नाटकदेशः उत्तरदिशि स्थितस्य स्वस्य मालप्रभा-बेसिन्-मध्ये जलं प्रेषयितुं तस्मात् प्रवहन्त्याः २८.८ कि.मी.