Ranchi, राज्यस्य अन्तः प्रत्येकस्मिन् सीट्-मध्ये दलस्य कार्यप्रदर्शनस्य व्यापकसमीक्षायै लोकसभा-निर्वाचनक्षेत्र-वार-समितीनां स्थापनायाः निर्णयः झारखण्ड-काङ्ग्रेसेन बुधवासरे कृतः।

अस्मिन् शिशिरे निर्धारितस्य आगामिविधानसभानिर्वाचनात् पूर्वं दोषाणां पहिचानाय एतत् कदमम् अस्ति इति दलस्य एकः अधिकारी अवदत्।

एतेभ्यः समितिभ्यः १५ दिवसेभ्यः अन्तः स्वप्रतिवेदनानि प्रस्तूयताम्। प्रतिवेदनानां आधारेण आगामिविधानसभानिर्वाचनस्य मार्गचित्रं दलं निर्मास्यति।

राज्यपक्षस्य अध्यक्षराजेशठाकुरस्य अध्यक्षतायां रांचीनगरे दलस्य विस्तारितायाः कार्यकारिणीसमित्याः सत्रे एषः निर्णयः कृतः, यत्र झारखण्डस्य प्रभारी गुलाम अहमदमीरः अपि उपस्थितः आसीत्।

पत्रकारैः सह भाषमाणः मीरः अवदत् यत्, "झारखण्डे प्रत्येकं लोकसभासीटस्य कृते वयं समितिः स्थापयामः, ते च १५ दिवसेषु स्वप्रतिवेदनानि प्रस्तूयन्ते। समितिः प्रत्येकस्मिन् संसदीयनिर्वाचनक्षेत्रे दलस्य कार्यप्रदर्शनस्य सम्यक् समीक्षां करिष्यन्ति, यस्मिन् विधानसभा अपि अन्तर्भवति।" खण्डाः।"

मीरः अपि अवदत् यत् एतेषां प्रतिवेदनानां आधारेण दलं झारखण्डे विधानसभानिर्वाचनस्य रणनीतिकयोजनां विकसयिष्यति।

सः प्रकाशितवान् यत् INDIA-खण्डः सद्यः लोकसभानिर्वाचने पञ्च सीटान् प्राप्तवान्, यदा तु २०१९ तमे वर्षे केवलं द्वौ आसनौ प्राप्तौ।

"परिणामः अस्माकं अपेक्षाभ्यः न्यूनः अस्ति। तथापि २०१९ तमस्य वर्षस्य लोकसभानिर्वाचनस्य तुलने १६ लक्षं अधिकं मतं प्राप्तवन्तः। हजारीबागस्य ५१ प्रतिशतं, खुन्तिनगरे २१ प्रतिशतं, लोहरदगायां ३३ प्रतिशतं, १३५ प्रतिशतं मतवृद्धिं प्राप्तवन्तः।" चत्रे, धनबादनगरे ३४ प्रतिशतं, रांचीनगरे १६ प्रतिशतं अधिकं मतं च प्राप्तवान् इति मीरः अजोडत्।

मीरः अपि उल्लेखितवान् यत् निर्वाचनकाले दलस्य महत्त्वपूर्णानि आव्हानानि अभवन्, यथा सर्वकारस्य अस्थिरीकरणस्य प्रयासः, पूर्वमुख्यमन्त्री हेमन्तसोरेन् इत्यस्य कारावासः, तथैव तेषां मन्त्रिणां लक्ष्यीकरणं च।

एतासां बाधानां अभावेऽपि दलं पञ्च आसनानि प्राप्तुं समर्थः अभवत्, काङ्ग्रेसेन द्वौ आसनौ प्राप्तौ, पूर्वं एकस्मात् आसनेन वृद्धिः इति सः अवदत्।

तदतिरिक्तं मीरः दर्शितवान् यत् वर्षस्य अन्ते यावत् चत्वारि राज्यानि-महाराष्ट्र, झारखण्ड, हरियाणा, जम्मू-कश्मीर च निर्वाचनं कर्तुं निश्चिताः सन्ति।

"झारखण्डे आगमिष्यमाणस्य विधानसभानिर्वाचनस्य सज्जता अद्यतः आरब्धा। बहुप्रयत्नाः क्रियन्ते, दलनेतारः च विधानसभाखण्डानां भ्रमणं आरभन्ते। संसदनिर्वाचने यत्किमपि त्रुटिः भवति तत् सम्यक् करणीयम्, अस्माभिः च विधानसभायाः सज्जता आरभणीया निर्वाचनं पूर्णसमर्पणेन करणीयम्" इति सः अवदत्।

सद्यःकाले लोकसभानिर्वाचने झारखण्डे भाजपा नव सीटानि, झामुमो (३), काङ्ग्रेसपक्षः च द्वौ सीटौ प्राप्तवान् ।