मलप्पुरम (केरल), वायनाड लोकसभासीटस्य महत्त्वपूर्णराजनैतिकशक्तिः इण्डियन यूनियन मुस्लिम लीग (IUML) इत्यनेन सोमवासरे प्रियङ्का गान्धी वाड्रा इत्यस्याः उपस्थितिः उक्तवती यत् आगामिनि उपनिर्वाचनार्थं पर्वतीयनिर्वाचनक्षेत्रात् काङ्ग्रेसपक्षस्य निर्णये प्रसन्नतां प्रकटितवती संसदे विपक्षस्य INDIA गठनं सुदृढं करिष्यति।

केरलदेशे काङ्ग्रेस-नेतृत्वेन यूडीएफ-सङ्घस्य प्रमुखः भागीदारः अपि अस्ति इति आईयूएमएल-सङ्घस्य सर्वोच्चनेता पनक्कड् सय्यद-सादिक-अली शिहाब-थङ्गल् इत्यनेन उक्तं यत् यदि राहुलः आसनं रिक्तं करोति तर्हि प्रियंका वायनाडतः निर्वाचितः भवेत् इति दलेन सुझावः दत्तः।

थङ्गलः पत्रकारैः सह उक्तवान् यत्, प्रियङ्का यदा केरलम् आगमिष्यति तदा यूडीएफ-सङ्घस्य महता प्रकारेण सुदृढीकरणं भविष्यति।

आईयूएमएलस्य वरिष्ठनेता पी के कुन्हालिकुट्टी इत्यनेन सह थङ्गलः अवदत् यत् प्रियङ्का संसदे भवेत् इति समयः अस्ति यतः एतेन धर्मनिरपेक्षप्रजातान्त्रिकशक्तयः आत्मविश्वासः सृज्यते।

लीगनेतृणां मते देशस्य राजनैतिकवातावरणं दृष्ट्वा प्रियङ्कायाः ​​उपस्थितिः प्रधानमन्त्रिणः नरेन्द्रमोदीयाः संसदे कठिनं समयं दास्यति।

कुन्हालिकुट्टी इत्यनेन उक्तं यत् प्रियङ्का वायनाड-सीटतः थम्पिंग-मार्जिनेन निर्वाचिता भविष्यति।

राहुलगान्धी उत्तरप्रदेशे रायबरेलीलोकसभासीटं धारयिष्यति, वायनाडसीटं च रिक्तं करिष्यति इति पार्टीप्रमुखेन मल्लिकार्जुनखर्गे इत्यनेन नवीदिल्लीनगरे घोषितस्य किञ्चित्कालानन्तरं आईयूएमएलराज्यनेतृत्वस्य प्रतिक्रिया अभवत्, येन तस्य भगिनी प्रियङ्का ततः प्रतिस्पर्धां कर्तुं शक्नोति।

राहुलः वायनाड-राएबरेली-लोकसभाक्षेत्रयोः द्वयोः अपि निर्वाचनक्षेत्रयोः विजयं प्राप्तवान् आसीत्, ततः ४ जूनदिनाङ्के घोषितस्य लोकसभापरिणामस्य १४ दिवसेभ्यः अन्तः एकं सीटं रिक्तं कर्तव्यम् अस्ति।