नवीदिल्ली, अन्तर्राष्ट्रीयशूटिंग् स्पोर्ट्स् फेडरेशनेन भारतस्य प्रमुखं क्रीडायाः प्रवर्तकं अमित भल्लां 'ISSF अध्यक्षराजदूतः' नियुक्तं कृत्वा विश्वस्य विश्वविद्यालयेषु क्रीडायाः पोषणं कर्तुं कार्यं दत्तम्।

आईएसएसएफ-कार्यकारिणीसमित्याः बैठक्यां गृहीतस्य निर्णयस्य अर्थः अस्ति यत् भल्लायाः प्रमुखं कार्यं अन्तर्राष्ट्रीयविश्वविद्यालयक्रीडासङ्घेन (FISU) सह सम्बन्धं अधिकं सुदृढं कर्तुं भविष्यति।

"ISSF अध्यक्षराजदूतः इति नाम्ना भवतः कार्याणि अन्येषु, प्रतियोगितासु संस्थागतकार्यक्रमेषु च मम (ISSF अध्यक्षस्य) प्रतिनिधित्वं कर्तुं, ISSF इत्यस्य प्रचारं कर्तुं, मम पक्षतः संस्थाभिः सह सम्बन्धं स्थापयितुं च अन्तर्भवति" इति ISSF प्रमुखः लुसियानो रोसी इत्यनेन विज्ञप्तौ उक्तम्।

भल्ला खेलो इण्डिया इत्यस्य प्रमुखकेन्द्रस्य मानव रचनाविश्वविद्यालयस्य उपाध्यक्षः अस्ति, ओलम्पिकपदकविजेता गगननारङ्गः विजयकुमारः च इत्यादयः अनेके शूटर्-क्रीडकाः बेस् आउट्-विजेताः दृष्टाः

एशियाईक्रीडाविश्वकपस्वर्णपदकविजेता डबलट्रैप्शूटरः रोञ्जनसोधिः विश्वविद्यालये शूटिंग्क्रीडायाः मार्गदर्शकः अस्ति ।

"इयं आईएसएसएफ-द्वारा क्यूरेटिता विशेषा भूमिका अस्ति। अन्तर्राष्ट्रीयसङ्घस्य (ISSF) विश्वविद्यालयैः सह सहकार्यं कर्तुं, सम्बद्धतां च कर्तुं एतत् उत्तमं कदमम् अस्ति" इति भल्ला अवदत्।

"विश्वविद्यालयक्रीडायाः संरचना भवितुमर्हति, तस्य वृद्धिः भवितुमर्हति तथा च एतत् प्रथमं सोपानम्। अधुना वयं नवम्बरमासे विश्वविश्वविश्वविद्यालयशूटिंग्प्रतियोगितायाः आयोजकविश्वविद्यालयः स्मः। एतत् आयोजनं भारतीयविश्वविद्यालयसङ्घेन अस्माकं कृते आवंटितम् अस्ति।"

भारते विश्वविश्वविद्यालयक्रीडां प्राप्तुं स्वप्नः अस्ति इति सः अपि अवदत् ।