Lausanne [Switzerland], अन्तर्राष्ट्रीय ओलम्पिकसमितेः अध्यक्षः Thomas Bach o गुरुवासरे घोषितवान् यत् 36 एथलीट् IOC शरणार्थी ओलम्पिकदलस्य Pari 2024 इति गठनं करिष्यन्ति, अस्मिन् ग्रीष्मकालस्य ओलम्पिकक्रीडायां Paris 2024 इत्यस्मिन् विश्वस्य विस्थापितजनसंख्यायाः प्रतिनिधित्वं करिष्यन्ति मूलदेशस्य विभिन्नदेशाः तथा च वर्तमानकाले १५ भिन्नराष्ट्रीयओलम्पिकसमित्याः आतिथ्यं कुर्वन्ति तथा च स्वस्य बृहत्तमदलस्य निर्माणं कुर्वन्ति शरणार्थीदलस्य परिचयः रियो ओलम्पिक २०१६ तमे वर्षे कृतः आसीत् तथा च एतत् ग्रीष्मकालीनक्रीडासु तृतीयं उपस्थितिं चिह्नयिष्यति। आगामिषु पेरिस-ओलम्पिक-क्रीडायां यत् जुलै-मासस्य २६ दिनाङ्के आरभ्यते, ते i १२ भिन्न-क्रीडासु प्रतिस्पर्धां करिष्यन्ति: जल-क्रीडा (तैरणम्), एथलेटिक्स-क्रीडा, बैडमिण्टन्, मुक्केबाजी-भङ्गः, डोंगी (स्लैलम् तथा स्प्रिण्ट्), सायकिल-क्रीडा (मार्गः), जूडो, शूटिंग्, ताइक्वाण्डो-भार-उत्थापनम् , and wrestling (freestyle and Greco-Roman) गुरुवासरे स्विट्ज़र्ल्याण्ड्-देशस्य लौसेन्-नगरे ओलम्पिक-गृहे एकस्मिन् समारोहे Bac-इत्यनेन Olympics.com-इत्यस्मात् उद्धृतेन उक्तं यत्, "वयं भवतां सर्वेषां मुक्तबाहुभिः स्वागतं कुर्मः। भवान् अस्माकं ओलम्पिकस्य समृद्धिः अस्ति समुदायः अस्माकं च समाजाः "ओलम्पिकक्रीडायां भवतः सहभागितायाः कारणात् भवन्तः लचीलतायाः उत्कृष्टतायाः च हुमाक्षमतां प्रदर्शयिष्यन्ति।" एतेन विश्वस्य १० कोटिभ्यः अधिकेभ्यः विस्थापितेभ्यः जनाभ्यः आशायाः सन्देशः प्रेषितः भविष्यति," इति बाच् अजोडत्। IOC शरणार्थी ओलम्पिकदलः तृतीयवारं ओलम्पिकक्रीडायां प्रतिस्पर्धां कुर्वन् अस्ति, पूर्वं रियो २०१६ तथा टोक्यो २०२० इत्यत्र उपस्थितेः अनन्तरं।एतत् year, it chef-de-mission will be Masomah Ali Zada, यः IO शरणार्थी ओलम्पिकदलस्य सदस्यत्वेन प्रतिस्पर्धां कृतवान् टोक्यो 2020.