मोतिहारी (बिहार) प्रधानमन्त्री नरेन्द्रमोदी मंगलवासरे आरोपं कृतवान् यत् इण्डी-खण्डः भ्रष्टाचारस्य, तुष्टीकरणराजनीतेः, "विकृतसनाताविरोधी मानसिकतायाः" कृते स्थितः अस्ति, येषां सर्वेषां लोकसभापोलपरिणामानां घोषणायाम् "बृहत् आघातः" भविष्यति जूनमासस्य ४ दिनाङ्के।

पूर्वचम्पारणलोकसभानिर्वाचनक्षेत्रे o बिहारे निर्वाचनसभां सम्बोधयन् पीएम राहुलगान्धी अखिलेशयादवः, तेजस्वीयादवः च इत्यादीनां नेतारणाम् अपि अप्रत्यक्षतया आक्रमणं कृतवान्, येषां विषये सः अवदत् यत् ते "रजतचम्मचैः सह जाताः" इति।

सः अवदत् यत्, "भ्रष्टाचारस्य, तुष्टीकरणराजनीतेः कृते स्थितस्य INDIA-खण्डस्य पापैः सह राष्ट्रं अग्रे गन्तुं न शक्नोति, सनातनधर्मस्य तिरस्कारस्य राशौ 'तुक्डे-तुक्डे'-समूहस्य, विकृत-मानसिकतायाः च प्रतिनिधित्वं करोति।

"एतत् कारणं यत् INDIA-खण्डः निर्वाचनस्य प्रथमे एव चरणे क्षीणः अभवत्। तदनन्तरं चरणेषु तस्य प्रहारः अभवत्। शेषेषु tw चरणेषु प्रवृत्तिः निरन्तरं भविष्यति तथा च जूनमासस्य ४ दिनाङ्के मतदानस्य गणनायां th परिणामाः विपक्षगठबन्धनस्य अभिप्रायेषु महत् आघातरूपेण आगमिष्यति इति सः दावान् अकरोत्।

मोदी आरोपितवान् यत् काङ्ग्रेसः संविधानं परिवर्तयितुम् इच्छति यत् "अनुसूचितजाति-जनजाति-जनजातीय-जनजातीय-संस्थाभ्यः आरक्षणं हर्तुं, ये i "मतदान-जिहाद-इत्येतत्" प्रवर्तयन्ति तेभ्यः समर्पयितुं च इच्छति।

यदि अम्बेडकरः नासीत् तर्हि नेहरू अनुसूचितजाति-जनजाति-जनानाम् आरक्षणं न अनुमन्यते स्म इति सः दावान् अकरोत् ।

मोदी अपि स्वसर्वकारेण कल्याणकारीयोजनानां विपक्षदलानां आलोचनां कृत्वा क्षुब्धः अभवत्, तस्य विरोधिनां "नोट्-पुटं निगूढं i स्विस-बैङ्केषु" इति दावान् कृतवान्, सामान्यजनानाम् दुर्दशां च अवगन्तुं न शक्तवान् "यथा कुर्वन्ति, जन्म प्राप्य एकः दरिद्रः परिवारः" इति ।

"ते स्विस-बैङ्केषु खातानि उद्घाटयन्ति स्म, भारतस्य जनाः तु बुभुक्षिताः आसन्" इति सः आरोपितवान् ।

तेजस्वी यादवस्य उल्लेखं कृत्वा यस्य नाम न उक्तवान् मोदी उक्तवान् यत्, "मया कथितं यत् 'जङ्गलराजस्य वारिसाः' वदन्ति स्म यत् लोकसभानिर्वाचनानन्तरं मम बेड रेस् सल्लाहः भविष्यति। काङ्ग्रेसस्य 'शेहजादा' इति वदति सः मां अश्रुपातं कर्तुम् इच्छति।

"एतेषां जनानां उत्तरप्रदेशे एकः प्रतिरूपः अस्ति (अखिलेश यादवस्य संकेतः) यः वदति यत् अहं मम जीवनस्य अन्तं प्राप्तवान् अतः वाराणसीतः प्रतिस्पर्धां करोमि" इति मोदी अवदत्, एतेषां टिप्पण्याः तेषां भागस्य संवेदनशीलतायाः अभावस्य द्रोहः अभवत् इति च अवदत् "रजतचम्मचैः जातः, ये कदापि न ज्ञातवन्तः यत् संघर्षैः पूर्णं लिफ् किम्" इति।

मोदी स्वभाषणे गतवर्षे लालूप्रसादस्य निवासस्थाने गान्धेन बहुप्रचलितस्य भोजस्य अपि उल्लेखः कृतः।

अयोध्यानगरस्य राममन्दिरस्य अभिषेकस्य आमन्त्रणं ये अङ्गीकृतवन्तः तेषां भ्रष्टाचारिभिः सह भोजनं भागं ग्रहीतुं समस्या नासीत् इति सः अवदत्।

मोदी पूर्वचम्पारणं महात्मागान्धिनः "कर्मभूमिः" इति अपि उल्लेखितवान्, गुजरातदेशे स्वस्य मूलं च "जन्मभूमिः (जन्मस्थानं)" इति च उल्लेखितवान्

"काङ्ग्रेसपक्षः सत्तां प्राप्य तस्य आदर्शान् द्रोहं कृत्वा एकस्य परिवारस्य हितं प्रवर्धयितुं समर्पितवान्" इति सः आरोपितवान् ।

"मया प्रथमानि १० वर्षाणि सत्तायां व्यतीतानि th काङ्ग्रेसेन अवशिष्टानि गड्ढानि पूरयन्। मम अभिप्रायः अस्ति यत् अग्रिमे कार्यकाले प्रगतिः त्वरिता कर्तुं शक्नोमि," इति मोदी अवदत् यदा सः महिलानां कृते शौचालयादिकल्याणकारीपरिपाटानां विषये स्वस्य चोदनस्य विषये वदति स्म "येषां दुःखं भवितुमर्हति स्म अस्य अत्यन्तं मूलभूतस्य सर्वसुविधायाः अभावात् शारीरिकरोगाः"।