स्विट्ज़र्ल्याण्ड्देशस्य अन्तर्राष्ट्रीयप्रबन्धनविकाससंस्थायाः (IMD) जारीकृते २०२४ तमे वर्षे विश्वप्रतिस्पर्धात्मकतापुस्तिकायां ६७ देशेषु कतारदेशः ११ तमे स्थाने अस्ति, येषु अधिकांशः विकसितदेशाः सन्ति, यत्र गतवर्षे १२ तमे स्थाने आसीत्

कतार न्यूज एजेन्सी (QNA) इत्यस्य अनुसारं आर्थिकप्रदर्शने, सरकारीदक्षता, व्यावसायिकदक्षता, आधारभूतसंरचनाकारकेषु च कतारं क्रमशः चतुर्थं, ७, ११, ३३ च स्थानं प्राप्तवती।

प्रतिस्पर्धायाः मूल्याङ्कनं स्थानीयस्तरस्य प्रदत्तानां आँकडानां सूचकानाम् च व्यापकसमूहेन साक्षीकृतानां विकासानां आधारेण आसीत्, तत्सहितं व्यावसायिकवातावरणस्य तथा कतार-अर्थव्यवस्थायाः प्रतिस्पर्धायाः विषये कम्पनीप्रबन्धकानां व्यापारिणां च नमूनानां राय-मतदानस्य परिणामाः अपि आसन् , तथैव अन्येषां समीक्षितदेशानां समकक्षैः सह एतादृशानां दत्तांशानां सूचकानां च तुलना ।

उपरि उल्लिखितचतुर्णां कारकानाम् अन्तर्गतं वर्गीकृतानां बहवः उपकारकाणां उत्कृष्टप्रदर्शनेन कतारस्य पदं सकारात्मकरूपेण प्रभावितम् आसीत् । आर्थिकप्रदर्शनकारकस्य अन्तर्गतं बेरोजगारीदरः, युवानां बेरोजगारीदरः, व्यापारसूचकाङ्कस्य शर्ताः च प्रमुखाः सूचकाः आसन् यस्मिन् देशः वैश्विकरूपेण प्रथमस्थानं प्राप्तवान्

सरकारीदक्षताकारकस्य अन्तः कतारस्य अर्थव्यवस्था उपभोक्तृकरदरेण व्यक्तिगत आयकरदरेण च प्रथमस्थानं प्राप्तवती, यदा तु सार्वजनिकवित्तसूचकाङ्के द्वितीयस्थानं प्राप्तवती व्यावसायिकदक्षताकारकस्य विषये कतारः निगममण्डलानां प्रभावशीलतायां प्रवासीसमूहे च वैश्विकरूपेण प्रथमस्थानं प्राप्तवान्, यदा तु कार्यसमयसूचकाङ्के वैश्विकरूपेण द्वितीयस्थानं प्राप्तवान् आधारभूतसंरचनाकारकस्य अन्तर्गतं ऊर्जासंरचनायाः उपकारकेषु, प्रतिसहस्रजनानाम् अन्तर्जाल-उपयोक्तृणां संख्यायां च कतारदेशः प्रथमस्थानं प्राप्तवान् ।