दलस्य अनुसारं एतत् नवीनता मूलवृद्ध्यर्थं नाइट्रोजनस्य अवशोषणं च सुदृढं कर्तुं पोषकद्रव्यप्रवाहं वर्धयितुं साहाय्यं कर्तुं शक्नोति।

अंकुरितबीजस्य प्राथमिकमूलं पादपस्य लंगररूपेण कार्यं करोति, जलं पोषकं च शोषयति । अस्य मूलस्य प्रारम्भिकवृद्धेः समये विविधमृदास्थितीनां मार्गदर्शनं करणीयम्, यत् वनस्पतिजीवनस्य कृते महत्त्वपूर्णम् अस्ति ।

पोषकद्रव्याणां आपूर्तिः, पीएच-स्तरः, मृदा-रचना, वातनं, तापमानं च, सर्वेषां मूलविकासे महत्त्वपूर्णः प्रभावः भवति ।

परन्तु पारम्परिकप्रयोगात्मकव्यवस्थानां बाधानां कारणेन मूलगतिविज्ञानस्य अध्ययनं कठिनं सिद्धं जातम्, येषु प्रायः बृहत्पात्राणां जटिलनियन्त्रणस्य च आवश्यकता भवति

प्राथमिकमूलानि पोषकद्रव्याणि कथं अवशोषयन्ति इति अध्ययनार्थं दलेन सूक्ष्मद्रवविज्ञानस्य उपयोगः कृतः, कृषिक्षेत्रे पोषकद्रव्यवितरणस्य अनुकूलनार्थं अन्वेषणं प्रदत्तम् । तेषां कार्यं विज्ञानप्रौद्योगिकीविभागेन विज्ञान-इञ्जिनीयरिङ्ग-संशोधनमण्डलेन समर्थितं, लैब ऑन ए चिप् इति पत्रिकायां प्रकाशितम् ।

शोधं उच्च-उत्पादक-सर्षप-प्रकारस्य पूसा जय-किसानस्य विषये केन्द्रितम् आसीत्, यत्र भिन्न-भिन्न-पोषक-प्रवाहः मूल-वृद्धिं नाइट्रोजन-उपभोगं च कथं प्रभावितं करोति इति परीक्षितम्

निष्कर्षेषु ज्ञायते यत् इष्टतमः पोषकद्रव्यप्रवाहस्य गतिः मूलदीर्घतां पोषकद्रव्यस्य अवशोषणं च वर्धयितुं शक्नोति, यदा तु अत्यधिकप्रवाहः मूलस्य तनावं दातुं शक्नोति, तेषां वृद्धिं न्यूनीकर्तुं शक्नोति

अध्ययनं वनस्पतिवृद्धिं प्रवर्धयितुं प्रबन्धितपोषकप्रवाहस्य महत्त्वं प्रकाशयति।

"अस्माकं अध्ययनं सूक्ष्मद्रवयुक्तयन्त्राणां उपयोगेन वनस्पतिमूलगतिविज्ञानस्य विषये नवीनं अन्वेषणं प्रदाति, कृषिकार्यस्य कृते व्यावहारिकनिमित्तानि प्रदाति" इति आईआईटीगुवाहाटी-नगरस्य यांत्रिक-इञ्जिनीयरिङ्गविभागस्य प्रणबकुमारमोण्डल् अवदत्

दलस्य योजना अस्ति यत् मूलवृद्धौ प्रवाह-प्रेरितपरिवर्तनस्य आणविकतन्त्रस्य अग्रे अन्वेषणं कर्तुं शक्नोति, यस्य उद्देश्यं मृदारहितसस्यस्य उत्पादनार्थं लचीलजलवायुप्रणाल्याः विकासः अस्ति