गुवाहाटी (असम) [भारत], भारतीयप्रौद्योगिकीसंस्था गुवाहाटी, यूआर राव उपग्रहकेन्द्र, इसरो, मुम्बईविश्वविद्यालयः, टाटा मौलिकसंशोधनसंस्था च सहितेन बहुसंस्थागतशोधदलेन स्विफ्ट जे१७२७ इति नवनिर्मितस्य ब्लैक होल द्विचक्रीयप्रणाल्याः अध्ययनं कृतम् अस्ति .8-1613 एस्ट्रोसैट् इत्यस्मात् प्राप्तदत्तांशस्य उपयोगेन।

दलेन रोचकाः एक्स-रे-लक्षणाः आविष्कृताः ये सम्भाव्यतया कृष्णरन्ध्रस्य प्रकृतेः अन्वेषणं दातुं शक्नुवन्ति ।

प्रत्यक्षतया कृष्णरन्ध्रस्य अध्ययनं आव्हानात्मकं भवति यतोहि कृष्णरन्ध्रेभ्यः किमपि ज्ञातुं वा मापनीयं वा न पलायते ।

"किन्तु कृष्णरन्ध्रद्विचक्रिकाः, यत्र कृष्णरन्ध्रस्य सामान्यतारकादिना अन्येन वस्तुना सह युग्मितं भवति, तत्र अन्वेषणस्य अद्वितीयः अवसरः प्राप्यते । एतेषु द्विचक्रीयतन्त्रेषु कृष्णरन्ध्रस्य गुरुत्वाकर्षणं तस्य सहचरतारकात् सामग्रीं आकर्षयति, अभिवृद्धिचक्रं निर्माति of gas and dust spiraling into the black hole," इति IIT Guwahati इत्यस्य प्रेसविज्ञप्तिपत्रे उक्तम्।

यथा यथा अभिवृद्धिचक्रस्य पदार्थः कृष्णरन्ध्रस्य समीपं आकृष्यते तथा तथा अत्यन्तं उच्चतापमानं यावत्, प्रायः कोटि-कोटि-अङ्कपर्यन्तं तापयति, क्ष-किरणं च उत्सर्जयति

एतानि क्ष-किरणाः अन्तरिक्ष-आधारित-दूरबीनानां उपयोगेन ज्ञातुं शक्यन्ते, येन कृष्णरन्ध्रस्य विषये एव बहुमूल्यं सूचना प्राप्यते ।

शोधदलेन अद्यैव भारतस्य प्रथमसमर्पितस्य अन्तरिक्षखगोलशास्त्रस्य वेधशालायाः AstroSat इत्यस्य उपयोगेन कृष्णरन्ध्रद्विचक्रीयप्रणाली Swift J1727.8-1613 इत्यस्य अध्ययनं कृतम्, यत् पृथिव्याः परितः कक्षायां वर्तते

एस्ट्रोसैट् बहुतरङ्गदैर्घ्येषु ब्रह्माण्डस्य अवलोकनं कर्तुं समर्थैः उपकरणैः सुसज्जितम् अस्ति, यत्र एक्स-रे अपि अस्ति, येन कृष्णरन्ध्रद्विचक्रीय इत्यादीनां उच्च-ऊर्जा-घटनानां अध्ययनार्थं आदर्शः अस्ति

स्वस्य शोधस्य विषये वदन् आईआईटी गुवाहाटी इत्यस्य भौतिकशास्त्रविभागस्य प्रो सन्तब्राता दासः अवदत् यत्, "रहस्यमय-ब्लैक होल्-प्रणालीनां अन्वेषणार्थं क्यूपीओ-इत्येतत् अनिवार्यम् अस्ति । उच्च-ऊर्जासु (१०० केवी-परिधितः) एक्स-रे-फोटॉन्-इत्यस्य आवधिक-विविधतायाः परीक्षणेन क्यूपीओ-इत्यनेन सहायता भवति कृष्णरन्ध्रस्य प्रबलगुरुत्वाकर्षणस्य पदचिह्नानि विकोडयन्ति ।

शोधकर्तृभिः स्विफ्ट् जे१७२७.८-१६१३ इत्यस्य अभिवृद्धिचक्रेण उत्सर्जितस्य एक्स-रे-प्रकाशस्य अर्ध-आवधिक-दोलनानां (QPOs) अन्वेषणं कृतम् ।

अर्ध-आवधिक दोलन (QPOs) इति विशिष्टावृत्तिषु खगोलीयवस्तुतः क्ष-किरणप्रकाशस्य झिलमिलनम् ।

उल्लेखनीयं यत् एतेषां क्यूपीओ-इत्यनेन केवलं सप्तदिनेषु एव स्वस्य आवृत्तिः परिवर्तिता, प्रति सेकण्ड् १.४ तः २.६ वारं यावत् परिवर्तनं जातम् । अयं आवृत्तिपरिवर्तनः अत्यन्तं उच्च ऊर्जायुक्तेषु क्ष-किरणेषु दृश्यते, ये अविश्वसनीयतया उष्णाः भवन्ति, एककोटि-अङ्कस्य परिधितः ।

"अस्य आविष्कारस्य निहितार्थाः गहनाः सन्ति। QPOs खगोलशास्त्रज्ञानाम् अभिवृद्धिचक्रस्य आन्तरिकप्रदेशानां अध्ययनं कर्तुं तथा च कृष्णरन्ध्रस्य द्रव्यमानस्य, स्पिनकालस्य निर्धारणे च सहायं कर्तुं शक्नुवन्ति। ते आइन्स्टाइनस्य सामान्यसापेक्षतायाः सिद्धान्तस्य परीक्षणमपि कर्तुं शक्नुवन्ति, यत् गुरुत्वाकर्षणस्य ज्यामितीयगुणरूपेण वर्णनं करोति अन्तरिक्षं कालश्च" इति आईआईटी गुवाहाटी विज्ञप्तौ उक्तवती।

अस्य सिद्धान्तानुसारं कृष्णरन्ध्रम्, न्यूट्रॉन् इत्यादयः विशालाः पदार्थाः स्वपरिसरस्य अन्तरिक्षकालस्य पटं विकृतं कर्तुं आरभन्ते, एतत् वक्रता च सञ्चितद्रव्यस्य अनुसरणं करिष्यमाणानि मार्गाणि निर्दिशति, येषां वयं गुरुत्वाकर्षणरूपेण गृह्णामः

अस्य शोधनिष्कर्षस्य प्रभावं प्रकाशयन् इसरो इत्यस्य यूआर राव उपग्रहकेन्द्रस्य डॉ. अनुज नन्दी इत्यनेन अजोडत् यत्, "एस्ट्रोसैट् इत्यस्य अद्वितीयक्षमता, अर्थात् उच्चसमयसंकल्पः, विशालः एक्स-रे फोटॉनसंग्रहणक्षेत्रः च, उच्चस्थाने विकसितस्य क्यूपीओ आवृत्तेः आविष्कारं कृतवान् ऊर्जा क्ष-किरणाः सम्भवन्ति।"

"एते उच्च ऊर्जा क्ष-किरणाः तदा उत्पद्यन्ते यदा न्यूनशक्तियुक्ताः फोटॉनाः कम्पटन-प्रकीर्णन-प्रक्रियायाः माध्यमेन कृष्ण-छिद्राणां परितः आन्तरिक-चक्रतः उष्ण-सामग्रीणां सह अन्तरक्रियां कुर्वन्ति । एस्ट्रोसैट्-निरीक्षणैः स्पष्टतया पुष्टिः भवति यत् स्विफ्ट् जे१७२७.८-१६१३ प्रकटितानां कम्पटोनाइज्ड् उत्सर्जनानां प्रधानतायां अभिवृद्धि-स्थितौ आसीत् आवधिक मॉडुलेशन, यस्य परिणामेण क्यूपीओ विशेषताः अवलोकिताः भवन्ति" इति नन्दी अवदत्।

अस्य कार्यस्य विवरणं प्रतिष्ठितपत्रिकायां रॉयल एस्ट्रोनोमिकल सोसाइटी इत्यस्य मासिकसूचनायां प्रकाशितम् अस्ति, यस्य सहलेखनं कृतं पत्रं IIT Guwahati तः Prof Santabrata Das, U R Rao Satellite Centre, IsRO तः Dr Anuj Nandi, Prof HM Antia from मुम्बईविश्वविद्यालयः, तथा च टीआईएफआरतः डॉ. तिलककटोचः परागशाहः च IIT गुवाहाटीतः शोधछात्रः सेशाद्री मजुमदरः च।