वाणिज्यमन्त्रालयस्य अन्तर्गतं भारतस्य प्रमुखव्यापारविद्यालयः इण्डियन इन्स्टिट्यूट् आफ् फॉरेन ट्रेड् (IIFT) नवीदिल्ली विश्वस्य लिङ्क्डइनस्य शीर्ष १०० एमबीए कार्यक्रमेषु नेटवर्किंग् वर्गे शीर्षस्थाने अस्ति।

मन्त्रालयेन मंगलवासरे विज्ञप्तौ उक्तं यत् शीर्षशतकार्यक्रमेषु एषा संस्था ५१ तमे स्थाने अस्ति।

संस्थायाः उपलब्धेः प्रशंसाम् कुर्वन् वाणिज्य-उद्योगमन्त्री पीयूषगोयलः अवदत् यत् एषा प्रतिष्ठित-मान्यता विश्वव्यापीरूपेण तस्य संजाल-शक्तेः उपरि बलं दत्त्वा IIFT-संस्थायाः वर्धमानं गतिशीलतां सूचयति |.

वाणिज्यसचिवः सुनीलबर्थवालः अवदत् यत् एषा उपलब्धिः पूर्वविद्यार्थिभिः, निगमैः, बहुपक्षीयैः संस्थाभिः, सर्वकारैः च सह दृढसम्बन्धं निर्मातुं अतिरिक्तं शैक्षणिक-अनुसन्धानयोः उत्कृष्टतां प्राप्तुं संस्थायाः निरन्तरं प्रयत्नस्य प्रमाणम् अस्ति।

आईआईएफटीस्य कुलपतिः राकेशमोहनजोशी इत्यनेन उक्तं यत् सः छात्राणां, पूर्वविद्यार्थीनां, निगमस्य, सर्वकारस्य च इत्यादीनां हितधारकाणां समर्थनेन वैश्विकपरिचयेन सह शैक्षणिक-अनुसन्धान-प्रशिक्षणयोः उत्कृष्टतायाः विश्वस्तरीयकेन्द्रे परिणतुं कार्यं कुर्वन् अस्ति।

अन्तर्राष्ट्रीयवार्तालापविषये निगमानाम् नीतिनिर्मातृणां च विश्वस्तरीयप्रशिक्षणं प्रदातुं संस्था अन्तर्राष्ट्रीयवार्तालापस्य अत्याधुनिकं केन्द्रं (CIN) स्थापयति इति तया उक्तम्।

निर्यातकैः, निगमैः, सर्वकारैः च सह निकटसहकारेण हार्वर्ड-पङ्क्तौ भारतीयकम्पनीनां नीतिनिर्मातृणां च उपलब्धिं अनुभवं च प्रकाशयितुं विश्वस्तरीयकेस-अध्ययन-केन्द्रस्य स्थापनायाः प्रक्रिया अपि संस्था अस्ति