ईसीबी सम्यक् मेजबानं कृतवान् तथा च 5 क्रिकेटक्षेत्रेषु क्रीडितुं & प्रत्येकं समये स्वस्य योग्यतां सिद्धयितुं एतत् अद्वितीयं अवसरं प्राप्य दलं आनन्दितम्। इङ्ग्लैण्ड्-विरुद्धे द्विपक्षीय-श्रृङ्खलायां भारतीय-बधिर-क्रिकेट्-दलस्य सफलता सम्पूर्ण-राष्ट्रस्य कृते उत्सवस्य क्षणः अस्ति, यतः एतत् भारतीय-क्रिकेट्-यात्रायां अन्यत् माइलस्टोन्-चिह्नम् अस्ति |. यथा ते स्वसाधनानां माध्यमेन प्रेरणाम् उत्थापनं च कुर्वन्ति तथा ते निःसंदेहं बधिरक्रिकेट्-क्रीडकानां भविष्यत्-पीढीनां कृते बृहत्-स्वप्नस्य, उच्च-लक्ष्यस्य च मार्गं प्रशस्तं कुर्वन्ति |.

अस्मिन् श्रृङ्खले भारतस्य इङ्ग्लैण्ड्-देशस्य च मध्ये तीव्रयुद्धं जातम्, यत्र उभयदलेषु अपवादात्मकं क्रिकेट्-प्रतिभां प्रदर्शितम् । परन्तु भारतीयदलमेव सम्पूर्णे वर्चस्वं स्थापयति स्म, श्रृङ्खलायाः सप्तमे अन्तिमे च मेलने यजमानं ६ विकेटैः पराजयित्वा प्रशंसनीयं श्रृङ्खलाविजयं प्राप्तवान्

अभिषेकसिंहः 'मैचस्य पुरुषः' इति उपाधिं प्राप्तवान्, साई आकाशः 'श्रृङ्खलायाः पुरुषः' इति उल्लिखितः । कप्तानः वीरेन्द्रसिंहः अधिकतमं विकेटं गृहीतवान् ।

भारतस्य कृते एतस्याः स्मारकीयस्य उपलब्धेः विषये वदन् आईडीसीए-संस्थायाः अध्यक्षः सुमितजैनः अवदत् यत्, “इङ्ग्लैण्ड्-विरुद्धे अस्मिन् द्विपक्षीय-श्रृङ्खले विजयः न केवलं क्षेत्रे विजयः अपितु अस्माकं श्रवणशक्तिहीनानां क्रीडकानां धैर्यस्य कौशलस्य च प्रमाणम् अस्ति |. भारते बधिरक्रिकेट्-क्रीडायाः कृते एतत् महत्त्वपूर्णं माइलस्टोन् अस्ति, यत् अस्माकं क्रीडायाः उच्चतमस्तरयोः स्पर्धां कर्तुं सफलतां च प्रदर्शयति | अस्माकं दलस्य परिश्रमस्य दृढनिश्चयस्य च फलं दृष्ट्वा वयं रोमाञ्चिताः स्मः, बधिरक्रिकेट्-क्रीडायां उत्कृष्टतायाः यात्रां निरन्तरं कर्तुं वयं प्रतीक्षामहे।"

सः प्रत्येकस्य दलस्य सदस्यस्य परिश्रमस्य समर्पणस्य च श्रेयः दत्तवान्, तथैव प्रशंसकानां हितधारकाणां च अचञ्चलसमर्थनस्य श्रेयः दत्तवान् ।

आईडीसीए-संस्थायाः मुख्यकार्यकारी सुश्री रोमा बालवानी अवदत् यत्, “द्विपक्षीयश्रृङ्खलायां इङ्ग्लैण्ड्-विरुद्धं भारतस्य ऐतिहासिकविजयेन अहं हर्षितः अस्मि । एषा विजयः अस्माकं दलस्य लचीलतां क्रिकेट्-क्रीडायां उत्कृष्टतायाः प्रतिबद्धतां च रेखांकयति | अस्माकं देशस्य अन्तः अपारप्रतिभां प्रदर्शयन् क्रीडायाः एकीकरणाय प्रेरणायै च शक्तिं प्रकाशयितुं मम अपारं गौरवं ददाति। वयं अस्माकं खिलाडयः तेषां समर्पणं च गर्विताः स्मः, तथा च एषा विजयः उल्लेखनीयः यतः दलं नूतने वातावरणे क्रीडति स्म & स्वप्रशिक्षकाणां & कप्तानस्य वीरेन्द्रसिंहस्य अपारमार्गदर्शनेन सफलः अभवत्।इङ्ग्लैण्ड्देशे ईसीबीद्वारा आतिथ्यं कृत्वा दलं आनन्दितः अभवत्।