अत्र IANS इत्यनेन सह साक्षात्कारे सः अवदत् यत् मेघालयस्य संस्कृतिः देशस्य शेषभागेभ्यः भिन्ना अस्ति, यत्र समाजे महिलानां प्रबलं भूमिका अस्ति।

“अस्माकं विवाहस्य, तलाकस्य इत्यादीनां पृथक् पृथक् संरचनाः सन्ति एवं प्रकारेण th ईसाईव्यवस्था हिन्दुधर्मात् बहु भिन्ना अस्ति। परन्तु यदि केन्द्रीयसर्वकाराः सम्पूर्णे देशे एकरूपं नागरिकसंहितां कार्यान्वन्ति तर्हि मेघालयः आगामिदिनेषु मुद्देषु अवश्यमेव सामना करिष्यति” इति पाला अवदत्।

पूर्वोत्तरस्य पर्वतराज्यं एकरूपनागरिकसंहितायां (UCC) विरुद्धं स्वसमाजस्य स्ट्रॉन् प्रतिरोधस्य साक्षी भवितुम् अर्हति इति अपि सः उल्लेखितवान् ।

काङ्ग्रेस-सांसदः तु मेघालये नागरिकतासंशोधनकानूनस्य (CAA) विरुद्धं किमपि विरोधस्य सम्भावनाम् अङ्गीकृतवान् ।

“संसदे पारितस्य अनन्तरं सम्पूर्णे देशे सीएए कार्यान्वितः यद्यपि मेघालयस्य प्रमुखः भागः सीएएतः बहिष्कृतः अस्ति तथापि मम विश्वासः अस्ति यत् एकदा संसदे कानूनम् पारितं कृत्वा कार्यान्वितं जातं चेत् तस्य विषये वक्तुं कोऽपि अर्थः नास्ति,” सः उक्तवान्‌।

मेघालये आन्तरिकरेखानुज्ञापत्रव्यवस्था (ILP) प्रणाली प्रवर्तनीया वा इति विषये पाला प्रतिक्रियाम् अददात् यत्, “केन्द्रसर्वकारेण ILP i मेघालयस्य विषये किमपि न उक्तम्। एतां व्यवस्थां प्रवर्तयितुं राज्यसर्वकारस्य अधिकारः नास्ति । अतः अस्माभिः ILP इत्यस्य विषये केन्द्रस्य ग्रहणं प्रतीक्षितव्यम्” इति ।

काङ्ग्रेस-सांसदः सत्ताधारी नेशनल् पीपुल्स पार्टी (एनपीपी) भ्रष्टः इति उक्तवान्, सर्वकारस्य धनं लुण्ठितवान् इति।

सः आरोपितवान् यत्, “एनपीपी इत्यनेन मेघालयात् सार्वजनिकधनं सिफोन् कृत्वा पूर्वोत्तरस्य अन्येषु राज्येषु यथा अरुणाचलप्रदेशः, नागालैण्ड् इत्यादिषु th पार्टी इत्यस्य निधिः कृतः अस्ति जनाः दृष्टवन्तः यत् मेघालयस्य सीएम कॉनराड् सांगमा इत्यस्य काफिलात् नगदं जप्तम् एतत् एनपीपी कथं इति प्रमाणम् अस्ति तेषां दलस्य आधारस्य विस्तारार्थं सर्वकारीयधनस्य उपयोगं कुर्वन् अस्ति, यत् अतीव दुर्भाग्यपूर्णम् अस्ति” इति ।

पालः अपि अवदत् यत् राज्ये चेकद्वाराः सन्ति, यदि जनाः राज्ये किमपि मालम् आनयन्ति वा आनयन्ति वा तर्हि धनं सङ्गृह्यते।

“यदि भवान् मेघालये किमपि क्रीत्वा असम इत्यादिषु स्थानेषु नयति तर्हि तेषु द्वारेषु धनं दातव्यं भवति। यदि भवान् किमपि मालम् t मेघालयम् आनयति चेदपि धनदानस्य समाना व्यवस्था अवश्यमेव अनुसरणीया। एतत् भ्रष्टाचारस्य पुर उदाहरणम् अस्ति” इति सः आह ।

विन्सेन्ट् पाला २००९ तमे वर्षात् शिलाङ्गलोकसभासीटं जित्वा मनमोहनसिंहनेतृत्वेन यूपीए-सर्वकारे केन्द्रे केन्द्रीयराज्यमन्त्री अभवत् काङ्ग्रेसनेता आगामिनि लोकसभानिर्वाचने चतुर्थवारं सीधा विजयं इच्छति।

अस्मिन् समये पालविरुद्धं कार्यभारविरोधी कारकं भविष्यति इति राजनैतिकनिरीक्षकाणां मतम्। परन्तु निर्वाचने एषः द्विविषयः न भविष्यति इति उक्तवान् सः कारकं निराकृतवान्।

“वर्षेभ्यः मम विकासकार्यं जनाः दृष्टवन्तः। मेघालये curren dispensation th राज्यं प्रति किमपि आधारभूतं धक्कां आनेतुं असफलः अस्ति। परन्तु काङ्ग्रेसकाले विमानस्थानकानि अन्ये च बहवः परियोजनाः निर्मिताः आसन्” इति शिलाङ्ग-सांसदः अवदत्।

पाला इत्यनेन अपि उक्तं यत् यदि सः चतुर्थवारं सत्तां प्राप्तुं मतदानं प्राप्नोति तर्हि पर्यटनस्य विकासेन सह राज्ये आधारभूतसंरचनापरियोजनानि आनेतुं नूतनाः उपक्रमाः करिष्यन्ति।

मेघालये लोकसभासीटद्वयस्य मतदानं १९ अप्रैल दिनाङ्के भविष्यति।Th NPP has fielded state health minister Ampareen Lyngdoh against Vincent Pala i the Shillang Lok Sabha seat.