नवीदिल्ली, प्रधानमन्त्रिणः नरेन्द्रमोदी-भ्रमणात् द्वौ दिवसौ पूर्वं २०२२ तमे वर्षे जम्मू-नगरे आतङ्कवादिभिः सह सङ्घर्षस्य कृते स्वातन्त्र्यदिवसस्य पूर्वसंध्यायां बहादुरस्य कृते पुलिसपदकं प्रदत्तम् अस्ति

केन्द्रीय गृहमन्त्रालयेन बुधवासरे विज्ञप्तिः जारीकृत्य सहायक उपनिरीक्षक शंकरप्रसाद पटेल (कार्र्याभावे मारे), मुख्यहवालदार प्रमोद पत्रा, सुरेन्द्र कुमार बलियान् तथा आर नितिन तथा हवलदार अंकित चौहान, पुनीत कुमार, राजेश कुमार, अमीर सोरेन, ८. राम नरेश गुर्जर एवं वडेड विथल शान्तप्पा।

जम्मू-नगरस्य सुनजवान-क्षेत्रे चद्धा-शिबिरस्य समीपे २०२२ तमस्य वर्षस्य एप्रिल-मासस्य २२ दिनाङ्के प्रातः ४ वादनस्य पूर्वमेव केन्द्रीय-औद्योगिक-सुरक्षा-बलस्य (CISF) कर्मचारिभिः युक्ते पिकेट्-इत्यत्र उपरि आक्रमणं कृतवन्तौ ।

'फिदायीन' आक्रमणकारिणः स्वस्य आक्रमणशस्त्रेभ्यः गोलिकानां वॉली-स्प्रे कृत्वा पिकेट्-स्थले ग्रेनेड्-प्रहारं कृतवन्तः यदा पाली-परिवर्तनं भवति स्म तथा च बसयाने स्थिताः CISF-कर्मचारिणः रात्रौ एव रक्षक-स्थितान् स्वसहकारिणः मुक्तिं दातुं स्थानं प्राप्तवन्तः आसन्

यथा यथा बसयानं 'सुन्जवान नाका' इति स्थलं प्राप्तवान् तथा तथा आतङ्कवादिनः पुनः बसं प्रति गोलीकाण्डं आरब्धवन्तः, यूबीजीएल (अण्डर बैरल ग्रेनेड् लांचर) इत्यस्य अपि उपयोगं कृतवन्तः इति सीआईएसएफ-संस्थायाः कथनम् अस्ति ।

तत्क्षणमेव पात्रः राजेशकुमारः च बसयानात् अवतीर्य प्रतिकारार्थं स्वस्थानं गतवन्तौ, अन्ये कर्मचारिणः पटेलस्य निरीक्षणे बसयाने स्थानं गृहीत्वा आतङ्कवादिनः उपरि गोलीकाण्डं कृतवन्तः इति बलेन उक्तम्।

मध्यप्रदेशस्य सतनामण्डलस्य अष्टपञ्चाशत् वर्षीयः पटेलः राष्ट्रसेवायां "परमः बलिदानं" कृतवान् इति सीआईएसएफ-संस्थायाः कथनम् अस्ति।

सीआईएसएफ-कर्मचारिणां वीरप्रतिक्रियायाः कारणात् न केवलं प्रमुखः आतङ्कवादीनां आक्रमणः निवारितः अपितु आतङ्कवादिनः नियन्त्रिताः, निर्मूलिताः च इति बलेन विज्ञप्तौ उक्तम्।

पश्चात् अन्येषां सुरक्षाबलानाम् कर्मचारिणः आतङ्कवादिनौ मारितवन्तौ ।

केन्द्रशासकस्य जम्मूक्षेत्रस्य साम्बा-नगरस्य मोदी-भ्रमणात् द्वौ दिवसौ पूर्वं एषः आक्रमणः अभवत्, यत् २०१९ तमस्य वर्षस्य अगस्तमासे अनुच्छेदस्य ३७० निरसनस्य प्रथमं पदम् आसीत्