नवीदिल्ली, सर्वकारीयाधिकारिणः उद्योगश्च ८ जुलै दिनाङ्के क्रीडासामग्रीणां घरेलुनिर्माणं निर्यातं च अधिकं वर्धयितुं उपायानां विषये विस्तृतं चर्चां करिष्यन्ति इति एकः अधिकारी अवदत्।

उद्योगप्रवर्धनविभागस्य (DPIIT) शाखा इन्वेस्ट् इण्डिया इत्यनेन भारतस्य खिलौनासङ्घस्य सहकारेण एषा सभा आयोजिता अस्ति।

मुख्यविषयाः ये सभायां दृश्यन्ते, तेषु अग्रे गन्तुं मार्गं कल्पयितुं खिलौनाक्षेत्रे वर्धमानाः अवसराः नियामकविकासाः च सन्ति; भारतं वैश्विकं क्रीडासामग्रीकेन्द्रं कृत्वा; तथा भारतीयक्रीडानिर्मातृणां वैश्विकआपूर्तिशृङ्खलायां एकीकरणस्य उपायाः।

भारतस्य टॉय एसोसिएशनस्य वरिष्ठः उपाध्यक्षः नरेशकुमारगौतमः अवदत् यत् अस्य क्षेत्रस्य विकासाय सर्वकारेण पूर्वमेव पदानां श्रृङ्खला कृता अस्ति।

घरेलु-उत्पादानाम् प्रदर्शनार्थं अत्र प्रगति-मैदान-स्थले ६-९ जुलै-पर्यन्तं अन्तर्राष्ट्रीय-मेला आयोज्यते यत्र ३५-राष्ट्रेभ्यः १५० तः अधिकाः विदेशीयाः क्रेतारः आगच्छन्ति |.

४०० तः अधिकाः घरेलुक्रीडाक्रीडकाः स्वस्य अभिनव-उत्पादानाम् प्रदर्शनं करिष्यन्ति इति गौतमः अवदत्, प्रधानमन्त्री नरेन्द्र मोदी इत्यनेन स्वस्य एकस्मिन् ‘मन की बात’ कार्यक्रमे अस्य क्षेत्रस्य विषये उल्लेखः कृतः अस्ति, तस्मात् अस्य श्रमस्य वृद्धिं धक्कायितुं अतिरिक्तं जोरः दत्तः- गहन खण्ड।

सः अपि सुझावम् अयच्छत् यत् सर्वकारः वित्तसमर्थनपरिपाटानां विस्तारं स्तम्भधारकाणां कृते करोतु।

सः अपि अवदत् यत् ८ जुलै दिनाङ्के 'टॉय इण्डस्ट्री सीईओस् मीट्' इत्यस्मिन् डीपीआईआईटी, इन्वेस्ट् इण्डिया, घरेलु उद्योगस्य च वरिष्ठाधिकारिणः भागं गृह्णन्ति।

२०१४ तः क्रीडासामग्रीनिर्याते २४० प्रतिशतं उच्छ्रितः अस्ति, आयाते ५२ प्रतिशतं न्यूनता च अभवत् ।

सः अपि अवदत् यत् महिलानां कृते विशालाः अवसराः सन्ति तथा च अनुमानानुसारं कार्यबलस्य प्रायः ७० प्रतिशतं महिलाः सन्ति।

ततः परं नोएडानगरे एकस्य विशालस्य क्रीडासमूहस्य विकासाय निर्माणकार्यं आरब्धम् इति सः अवदत्।

"एषः भारतस्य बृहत्तमः खिलौनासमूहः भविष्यति। प्रायः १५० जनाः खिलौना-एककानां स्थापनायै भूमिं प्राप्तवन्तः। शीघ्रमेव, बहवः कारखानाः उपरि आगत्य उत्पादनं आरभेत" इति गौतमः, यः नोएडा-नगरस्य लिटिल् जीनियस-टॉयस् प्रा.लि लिमिटेड इति उक्तवान्।