ऐजोलस्य विदेशमन्त्री एस जयशंकरः गुरुवासरे अवदत् यत् केन्द्रेण भारत-म्यानमार-सीमायाः वेष्टनं कृत्वा मुक्त-आन्दोलन-शासनस्य (एफएमआर) समाप्तेः निर्णयः कृतः यतः सर्वकारः देशस्य सुरक्षां सर्वोच्चप्राथमिकताम् अयच्छति।

भाजपाघोषणापत्रं i ऐजलं विमोच्य पत्रकारैः सह वदन् सः एतत् अवदत्।

२०२१ तमस्य वर्षस्य फेब्रुवरीमासे सैन्यतख्तापलटस्य अनन्तरं म्यान्मारदेशस्य सहस्राणि जनाः विशेषतया मिजोरम-देशे विभिन्नेषु पूर्वोत्तरराज्येषु शरणं प्राप्तवन्तः

"अहं मन्ये अस्माकं देशस्य सुरक्षा, अस्माकं राज्यानां सुरक्षा, मिजोरम सहितं अस्मान् कतिपयानि सावधानतानि स्वीकुर्वन्ति। परन्तु अधुना वयं ये सावधानताः गृह्णामः ते कस्यापि परिस्थितेः प्रतिक्रियारूपेण सन्ति। अधुना अपि अस्माकं प्रतिवेशिनः अतीव difficult phase.यदि म्यान्मारदेशे सामान्यानि आसन् तर्हि thi न स्यात्" इति जयशंकरः अवदत्।

सः अवदत् यत् सीमापारं जनानां परम्पराणां, रीतिरिवाजानां, सम्बन्धानां च हिताय केन्द्रम् अतीव संवेदनशीलम् अस्ति।

"अधुना महत्त्वपूर्णं यत् वयं तत् सावधानतां गृह्णामः। अतः वयं इच्छामः यत् जनाः अवगच्छन्ति यत् अद्यत्वे एकस्याः परिस्थितेः प्रतिक्रिया अस्ति" इति सः प्रस्तावितस्य सीमावेष्टनस्य, एफएमआर-उन्मूलनस्य च विषये वदन् अवदत्।

केन्द्रेण फरवरीमासे भारत-म्यानमार-सीमायाः वेष्टनं कृत्वा द्वयोः देशयोः मध्ये th Free Movement Regime (FRM) समाप्तुं च निर्णयः कृतः ।

एफएमआर इत्यनेन भारत-म्यानमार-सीमायाः समीपे निवसन्तः जनाः वीजां विना परस्परं १ कि.मी.

भारतस्य म्यान्मार-मिजोरम-देशयोः सह १,६४३ कि.मी.दीर्घसीमा अस्ति, विशेषतया समीपस्थदेशेन सह ५१० कि.मी.दीर्घसीमा अस्ति..

मिजोरम-सर्वकारः, नागरिकसमाजसङ्गठनानि, छात्रसंस्थाः च भारत-म्यानमार-सीमायाः बाडं कृत्वा एफएम-उत्थापनस्य केन्द्रस्य निर्णयस्य दृढविरोधं कृतवन्तः यतः तेषां मतं यत् एतेन "देशद्वयस्य जातीयसमुदाययोः निकटसम्पर्कः बाधितः भविष्यति।

मिजो-जनाः चिन्-जनैः सह जातीयसम्बन्धं साझां कुर्वन्ति ।

मिजोरम विधानसभेन २८ फरवरी दिनाङ्के भारत-म्यानमार-सीमायाः बाडं कृत्वा एफएमआर-विच्छेदस्य th केन्द्रस्य निर्णयस्य विरोधं कृत्वा प्रस्तावः पारितः आसीत् ।

पूर्वं मुख्यमन्त्री लालदुहोमा उक्तवान् आसीत् यत् तस्य सर्वकारेण अन्तर्राष्ट्रीयसीमायाः वेष्टनं कृत्वा एफएमआर-विच्छेदस्य विचारस्य दृढविरोधः कृतः bu मिजोरम-सर्वकारस्य योजनायाः सह अग्रे गच्छति चेत् केन्द्रस्य विरोधस्य अधिकारः नास्ति।