प्रस्तावे पैकेज्ड् खाद्यपदार्थाः कुलशर्करा, लवणं, संतृप्तवसा च परिमाणं वहन्तु इति आह्वानं कृतम् अस्ति

मन्त्रालयेन टिप्पणीकृतं यत् “अनुशंसित आहारभत्ते (आरडीए) प्रति सेवाप्रतिशतयोगदानस्य विषये सूचना कुलशर्करायाः, कुलसंतृप्तवसा, सोडियमसामग्री च कृते मोटाक्षरैः दीयते।”.

खाद्यसुरक्षामानक (लेबलिंग तथा प्रदर्शन) नियमावली, २०२० संशोधनं करिष्यति इति निर्णयः खाद्यप्राधिकरणस्य ४४ तमे सत्रे गृहीतः।

नियम 2 (v) तथा 5(3) क्रमशः खाद्यपदार्थस्य लेबले परोसे आकारस्य पोषणसूचनायाश्च उल्लेखं कर्तुं आवश्यकताः निर्दिष्टाः सन्ति।

“उपभोक्तृभ्यः तेषां उपभोगस्य उत्पादस्य पोषणमूल्यं अधिकतया अवगन्तुं स्वस्थतरनिर्णयान् कर्तुं च सशक्तीकरणस्य उद्देश्यम् अस्ति” इति एमओएचएफडब्ल्यू इत्यनेन उक्तम्।

स्वास्थ्यसेवा-पोषणविशेषज्ञाः शर्करा, लवणं, संतृप्तवसा -संक्रामकरोगाः (NCDs) च समृद्धाः पैकेज्ड् खाद्यवस्तूनाम् सेवनं नियन्त्रयितुं आवश्यकतां आह्वयन्ति स्म

प्रस्तावः “जनाः स्वस्थतरविकल्पं कर्तुं तथा च एनसीडी-रोगाणां निवारणार्थं जनस्वास्थ्यस्य कल्याणस्य च प्रवर्धनार्थं प्रयत्नेषु योगदानं दातुं समर्थाः भविष्यन्ति।”

एफएसएसएआई उक्तसंशोधनस्य अधिसूचनायाः मसौदां सुझावान् आक्षेपान् च आमन्त्रयितुं सार्वजनिकक्षेत्रे साझां करिष्यति इति अपि अपेक्षा अस्ति।

ततः परं FSSAI समये समये 'स्वास्थ्यपेयम्', '100% फलरसाः', गोधूमस्य आटा/ परिष्कृतगोधूमस्य आटा इति पदस्य प्रयोगः, ORS इत्यस्य विज्ञापनं विपणनं च इत्यादीनां मिथ्या भ्रामकदावानां निवारणाय सल्लाहपत्राणि जारीयति उपसर्गेन वा प्रत्ययेन सह, बहुस्रोत खाद्य वनस्पतितैलानां कृते पोषककार्यदावा इत्यादि।

एते सल्लाहकाराः निर्देशाः च एफबीओ-द्वारा भ्रामकदावानां निवारणाय निर्गताः इति MoHFW इत्यनेन उक्तम्।