लण्डन् [यूके], भारतीयहॉकीदलेन रविवासरे मेजबानस्य ग्रेट् ब्रिटेनस्य विरुद्धं २-३ इति स्कोरेन पराजयेन एफआईएच हॉकी प्रो लीग् २०२३/२४ अभियानं समाप्तम्।

एतेन हानिना सह भारतीयहॉकीदलः १६ क्रीडासु २४ अंकैः समाप्तवान् । भारतस्य कृते सुखजीतसिंहः (१९') हरमनप्रीतसिंहः (३६') च गोलानि कृतवन्तौ, ग्रेट् ब्रिटेनस्य कृते फिल् रोपरः (१'), जैक् वालर् (३७'), एलन फोर्साइथ् (५०') च लक्ष्यं कृतवन्तः

प्रारम्भिकेषु आदानप्रदानेषु ग्रेट् ब्रिटेन एव अधिकं भयङ्करं दृश्यते स्म । क्वार्टर् मध्ये केवलं एकनिमेषे एव फिल् रोपर (१') इत्यस्य माध्यमेन तीक्ष्णकोणात् जालस्य पृष्ठभागं प्राप्त्वा मेजबानाः पूर्वमेव अग्रतां प्राप्तवन्तः । प्रथमचतुर्थांशस्य अधिकांशं भागं यावत् आयोजकाः कन्दुकं धारयन्ति स्म, भारतीयप्रहारवृत्ते प्रवेशार्थं समीचीनानि पासानि च कल्पयन्ति स्म । परन्तु भारतीयदलः दक्षिणतः द्वे द्वे आक्रमणे ग्रेट् ब्रिटेनं पुनः स्वस्य अर्धभागे धक्कायन् गीयर्-माध्यमेन गन्तुं आरब्धवान् । निरन्तरं आक्रमणं कृत्वा अपि भारतीयदलं समीकरणं कर्तुं असमर्थम् अभवत् यतः प्रथमचतुर्थांशस्य समाप्तिः ग्रेट् ब्रिटेनेन भारतस्य १-० इति स्कोरेन अग्रणी अभवत् ।

भारतेन द्वितीयचतुर्थांशस्य आरम्भः उच्चैः स्वरेण कृतः । द्रुतगत्या प्रतिआक्रमणात्मकेन आक्रामकेन दृष्टिकोणेन भारतस्य समीकरणस्य विस्तारः कृतः यतः सुखजीतसिंहः (१९') जालस्य पृष्ठभागं प्राप्तवान् । भारतं गोलं कृत्वा अग्रिमेषु कतिपयेषु निमेषेषु किञ्चित् चकमाम् अकरोत् यतः ते सहजतया कब्जां त्यक्तवन्तः । वृत्ते संजयस्य फाउल् कृत्वा ग्रेट् ब्रिटेनेन पेनाल्टी स्ट्रोक् अर्जितुं साहाय्यं कृतम्, परन्तु भारतीयगोलकीपरः पीआर श्रीजेशः उत्तमं सेवं कृत्वा ज़ैचरी वालेस् इत्यस्य अङ्गीकारं कृतवान्। अर्धसमये गत्वा स्कोरः १-१ इति बद्धः अभवत् ।

तृतीयचतुर्थांशः मनोरञ्जकः आसीत्, यत्र द्वयोः दलयोः द्रुत-अग्नि-हॉकी-क्रीडायाः प्रदर्शनं कृतम्, आक्रमणे उभौ अपि एन्टे-वर्धनं कृतवन्तौ । भारतेन पेनाल्टी-स्ट्रोक् अर्जितः, यत् कप्तानः हरमनप्रीतसिंहः (३६') सफलतया परिवर्त्य भारतं २-१ अग्रतां प्राप्तवान् । परन्तु यजमानः ग्रेट् ब्रिटेनः एकनिमेषे एव समीकरणं कृतवान् यतः जैक् वालर् (३७') इत्यनेन उत्तमं क्षेत्रगोलं कृतम् । तृतीयचतुर्थांशस्य अन्ते २-२ इति स्कोरेन बद्धः अभवत् ।

स्कोरं कृत्वा आत्मविश्वासेन उच्चः भारतीयदलः चतुर्थे अन्तिमे च क्वार्टर् मध्ये सर्वाणि बन्दूकानि प्रज्वलन्तः बहिः आगत्य कठोररूपेण आक्रमणं कृत्वा ग्रेट् ब्रिटेनं दबावे एव स्थापयति स्म तथापि गणाः स्वरक्षां कठिनं कृतवन्तः । एलन फोर्साइथ् (५०') इत्यनेन ग्रेट् ब्रिटेन इत्यस्य ३-२ अग्रतायां १० निमेषाः अवशिष्टाः आसन् । आतिथ्यं ग्रेट् ब्रिटन् ३-२ इति स्कोरेन विजयं प्राप्य मेलनं समाप्तम् ।