नवीदिल्ली, Emcure Pharmaceuticals Ltd इत्यस्य शेयर्स् बुधवासरे 1,008 रुप्यकाणां जारीमूल्ये 31 प्रतिशताधिकं प्रीमियमेन सूचीबद्धाः।

अस्य स्टोक् इत्यस्य व्यापारः १,३२५.०५ रुप्यकेषु आरब्धः, यः बीएसई-एनएसई-योः मध्ये ३१.४५ प्रतिशतं अधिकः अभवत् ।

पश्चात् कम्पनीयाः शेयर् ३७.३० प्रतिशतं जूम कृत्वा बीएसई इत्यत्र १३८४ रुप्यकाणि, एनएसई इत्यत्र ३७.४० प्रतिशतं १३८५ रुप्यकाणि च अभवन् ।

कम्पनीयाः विपण्यमूल्यांकनं २५,५४६.२४ कोटिरूप्यकाणि अभवत् ।

संस्थागतक्रेतृणां उत्साहवर्धकभागित्वस्य मध्यं शुक्रवासरे बेन् कैपिटलसमर्थितस्य एमक्यूर फार्मास्युटिकल्सस्य प्रारम्भिकसार्वजनिकप्रस्तावस्य (आईपीओ) प्रस्तावस्य अन्तिमदिने ६७.८७ वारं सदस्यता प्राप्ता।

प्रारम्भिकशेयरविक्रये प्रतिशेयरं ९६०-१,००८ रुप्यकाणां मूल्यपट्टिका आसीत् ।

आईपीओ-मध्ये ८०० कोटिरूप्यकाणां इक्विटी-शेयरस्य नूतनं निर्गमनं, मूल्य-पट्टिकायाः ​​उपरितन-अन्ते १.१४ कोटि-रूप्यकाणां विक्रय-प्रस्तावः (ओएफएस) च प्रमोटरैः विद्यमान-शेयरधारकैः च आसीत्

अनेन कुलमुद्दाकारः १,९५२ कोटिरूप्यकाणि अभवत् ।

पुणे-नगरस्य एषा कम्पनी कतिपयेषु प्रमुखेषु चिकित्साक्षेत्रेषु औषध-उत्पादानाम् एकां विस्तृतां श्रेणीं विकासं, निर्माणं, वैश्विक-विपणनं च कर्तुं प्रवृत्ता अस्ति