नवीदिल्ली, दिल्ली विश्वविद्यालयस्य न्यायिकविज्ञानस्य छात्राः प्रशिक्षुरूपेण अपराधस्थलेषु मार्गं ज्ञातुं शक्नुवन्ति, वर्सिटी दिल्लीपुलिसस्य समीपं गन्तुं योजनां करोति यत् ते अन्वेषकैः सह स्थानेषु गन्तुं शक्नुवन्ति।

डीयू इत्यस्य मानवशास्त्रविभागेन एकः प्रस्तावः सज्जीकृतः यत् वर्सिटी इत्यस्य शैक्षणिकपरिषदः समक्षं अनुमोदनार्थं प्रस्तुतं भविष्यति, यस्याः बैठकः १२ जुलै दिनाङ्के भविष्यति।

विभागः जिल्ह्यानां पुलिस-उपायुक्तानां (DCPs) कृते अनुशंसपत्रं (LOR) लिखिष्यति यत् तेषां छात्राणां क्षेत्र-संपर्कं प्राप्तुं साहाय्यं करिष्यति इति एकः अधिकारी अवदत्।

प्रस्तावे अन्तिमसत्रस्य छात्राणां कृते तस्य MSc Forensic Science पाठ्यक्रमस्य पाठ्यक्रमे किञ्चित् परिवर्तनं करणीयम् यत् पुलिस स्टेशनद्वारा अपराधस्थलानां भ्रमणं समावेशितम् अस्ति।

"अन्तिमवर्षस्य छात्राः एकप्रकारेण दिल्लीपुलिसस्य अन्तर्गतं प्रशिक्षणं करिष्यन्ति यत् ते अपराधस्थलेषु गत्वा न्यायिकसाक्ष्यसङ्ग्रहं पश्यन्ति चेत् एक्सपोजरं प्राप्नुयुः" इति अधिकारी अवदत्

प्रस्तावस्य विषये अधिकविवरणं दत्त्वा अन्यः अधिकारी अवदत् यत् छात्राणां कृते न्यायिकविज्ञानप्रयोगशालायां प्रशिक्षणं दत्तं भविष्यति तथा च न्यायालयकक्षे, केसनृवंशविज्ञाने च तेषां प्रकाशनस्य आधारेण परियोजनाप्रतिवेदनं निर्मातुं कथितम्।

पूर्वं अन्तिमसत्रस्य MSc Forensic Science छात्राः स्वयमेव अपराधस्थलं गन्तुं अनुमतिं प्राप्तुं समर्थाः अभवन्, यत् तेषां पाठ्यक्रमस्य भागः अस्ति, परन्तु विभागः अधुना औपचारिकरूपेण DCPs इत्यस्मै LOR लिखितुं योजनां करोति यत् तेषां छात्राणां भ्रमणस्य अनुमतिः भवति अपराधं स्थगयति तथा न्यायिकसाक्ष्यं कथं संगृह्यते इति वास्तविकजीवनस्य प्रकाशनं प्राप्नोति।

"एम.एस.सी ," इति अधिकारी अवदत् ।

तेषां योजनायाः भागत्वेन वर्सिटी-नगरस्य मानवशास्त्रविभागः अपि स्वछात्राणां कृते केस-अध्ययनं प्रदातुं प्रतिष्ठित-वकीलानां समीपं गमिष्यति इति अधिकारी अवदत्, तत् तेषां अधिक-अनुभवं प्राप्तुं साहाय्यं करिष्यति इति च अवदत्

दिल्लीविश्वविद्यालये मानवशास्त्रविभागस्य स्थापना १९४७ तमे वर्षे अभवत्, ततः एकवर्षेण अनन्तरं छात्राणां प्रथमसमूहस्य प्रवेशः अभवत् ।

विभागे बीएससी, एमएससी, एमफिल्, पीएचडी, प्रमाणपत्रपाठ्यक्रमाः न्यायिकविज्ञानस्य च उपाधिं प्रदाति ।