गुवाहाटी, पूर्वोत्तरक्षेत्रस्य विकासमन्त्री ज्योतिरादित्य एम सिन्धिया शुक्रवासरे उक्तवान् यत् तस्य भूमिका मुख्यतया सुगमकर्तारूपेण भविष्यति, येन क्षेत्रे राज्यानां आकांक्षाः साकाराः भवेयुः इति सुनिश्चितं भवति।

सः पूर्वोत्तरक्षेत्रस्य समृद्धानि सांस्कृतिकविरासतां, परम्पराः, प्राकृतिकसंसाधनं च विश्वे प्रदर्शयितुं महत्त्वं दत्तवान् ।

प्रभारं स्वीकृत्य प्रथमवारं पूर्वोत्तरयात्रायां अत्र विमानस्थानके पत्रकारैः सह वार्तालापं कुर्वन् सिन्धिया अवदत् यत् सः अस्य क्षेत्रस्य "भारतस्य प्रगतेः द्वारम्" इति सर्वकारस्य दृष्टिः साकारं कर्तुं कार्यं करिष्यति। "तस्य प्राप्त्यर्थं कार्यं गतदशवर्षेभ्यः पूर्वमेव मार्गे अस्ति" इति सः अपि अवदत् ।

सः अवदत् यत् विगतदशके क्षेत्रस्य बजटव्ययः २४,००० कोटिरूप्यकात् प्रायः ८४,००० कोटिरूप्यकाणि यावत् वर्धितः, येन मार्गाः, रेलमार्गाः, विमानस्थानकानि इत्यादीनां आधारभूतसंरचनानां विकासाः प्रकाशिताः, ये नवतः सप्तदशपर्यन्तं विस्तारिताः सन्ति।

सिन्धिया इत्यनेन स्वास्थ्यं, शिक्षा, क्रीडा च इत्यादिषु सामाजिकक्षेत्रेषु प्रगतिः, पर्यटनं, अगरकाष्ठं, वेणुनिर्माणम् इत्यादीनां सम्भाव्यवृद्धिक्षेत्राणां च उन्नतिः अपि दर्शिता

"ईशानपूर्वम् अस्माकं युगपुरातनपरम्पराणां, संस्कारस्य, सांस्कृतिकजीवन्ततायाः, प्रकृतेः प्रचुरतायां च भण्डारः अस्ति तथा च तत् विश्वे प्रदर्शयितव्यम्" इति सिण्डिया अवदत्, राष्ट्रस्य 'पूर्वं पश्यन्तु नीतिः' 'एक्ट ईस्ट नीतिः' इति परिवर्तिता इति च अवदत् ' एतदर्थम् ।

स्वस्य यात्रायाः भागरूपेण सिन्धिया शिलाङ्गनगरे मेघालयस्य मुख्यमन्त्री मिलित्वा राज्यस्य अद्वितीयशक्तीनां लाभं ग्रहीतुं प्रत्यक्षडोनेर् योजनानां अन्यमन्त्रालयानाम् उपक्रमानाञ्च संयोजनेन अनुरूपविकासरणनीतिविषये चर्चां कर्तुं शक्नोति।

"राज्यस्य योजनां एकत्र स्थापयितुं मेघालयस्य मुख्यमन्त्रीणा सह मम अन्तरक्रिया भविष्यति, भवेत् सा डोनेर् इत्यस्य अन्तर्गतं प्रत्यक्षयोजना वा अन्यमन्त्रालयैः सह सम्बद्धा वा" इति सः अवदत्।

"अहं सर्वैः राज्यसर्वकारैः सह तत् करिष्यामि। मम भूमिका प्रत्येकस्य राज्यस्य आकांक्षाः यथार्थरूपेण अनुवादयितुं सुगमकर्तारूपेण कार्यं कर्तुं वर्तते" इति केन्द्रमन्त्री अजोडत्। सिन्डिया शनिवासरे गुवाहाटीनगरे भविष्यति।