नवीदिल्ली, भारतस्य बृहत्तमा रियल्टी फर्म डीएलएफ लिमिटेड सोमवासरे सशक्त आवासविक्रयस्य मध्यं अधिकआयस्य कारणेन मार्चमासस्य समाप्तित्रिमासे समेकितशुद्धलाभे ६२ प्रतिशतं वृद्धिं कृत्वा ९२०.७१ कोटिरूप्यकाणि यावत् अभवत्।

अस्य शुद्धलाभः वर्षपूर्वकाले ५७०.०१ कोटिरूप्यकाणि आसीत् ।

नियामकदाखिलीकरणानुसारं 2023-24 तमस्य वर्षस्य चतुर्थे त्रैमासिके कुलआयः 2,316.70 कोटिरूप्यकाणि यावत् वर्धिता, यत् पूर्ववर्षस्य तत्समकालस्य 1,575.70 कोटिरूप्यकाणि आसीत्।

२०२३-२४ तमे वर्षे कम्पनीयाः शुद्धलाभः पूर्ववर्षे २०३५.८३ कोटिरूप्यकाणां मूल्यात् ३४ प्रतिशतं वर्धमानः २,७२७.० कोटिरूप्यकाणि अभवत् ।

गतवित्तवर्षे कुलआयः ६,९५८.३४ कोटिरूप्यकाणि यावत् वर्धिता, यत् २०२२-२३ वित्तवर्षे ६,०१२.१ कोटिरूप्यकाणि आसीत् ।

बाजारपूञ्जीकरणस्य दृष्ट्या देशस्य बृहत्तमः रियल एस्टेट् फर्मः डीएलएफ इत्यनेन अपि २०२३-२४ वित्तवर्षस्य कृते २ रुप्यकाणां वास्तविकमूल्यानां प्रति इक्विटीशेयरं (२५० प्रतिशतं) ५ रुप्यकाणां लाभांशस्य घोषणा कृता, यत् th शेयरधारकाणां अनुमोदनस्य अधीनम् अस्ति।

"त्रैमासिकस्य अनन्तरं अशोककुमार त्यागी इत्यस्य विद्यमानस्य प्रबन्धनिदेशकस्य पदस्य अतिरिक्तं कम्पनीयाः Chie Financial Officer (CFO) इति नियुक्तिः कृता अस्ति। तस्य नियुक्तिः 13 मे, 2019 दिनाङ्के आयोजितायां तेषां बैठक्यां निदेशकमण्डलेन अनुमोदितवती अस्ति। २०२४" इति दाखिले उक्तम् ।

"कम्पनीयाः th CFO रूपेण तस्य अतिरिक्तभूमिकायाः ​​कृते पृथक् पारिश्रमिकं दातुं प्रस्तावितं नास्ति। त्यागी यावत् नूतनः CFO नियुक्तः न भवति तावत् अतिरिक्तं दायित्वं धारयिष्यति" इति अत्र अजोडत्।

डीएलएफ लिमिटेड् इत्यनेन १५८ तः अधिकानि रियल एस्टेट् परियोजनानि विकसितानि सन्ति तथा च ३४ कोटिवर्गफीट् अधिकानि सन्ति । डीएलएफ समूहस्य आवासीयव्यापारिकक्षेत्रेषु 215 मिलियनवर्गफीट् o भविष्यविकासक्षमता अस्ति।

डीएलएफ समूहः मुख्यतया आवासीयसम्पत्त्याः (विकासव्यापारस्य) विकासस्य विक्रयस्य च व्यवसाये तथा च वाणिज्यिक-खुदरा-सम्पत्त्याः (वार्षिकी-व्यापारस्य) विकासे पट्टे-करणे च संलग्नः अस्ति अस्य वार्षिकी पोर्टफोलियो ४२ मिलियन वर्गफीट् अधिकं भवति, वार्षिकभाडाआयः प्रायः ४,०० कोटिरूप्यकाणि भवति ।