मुम्बई, दिल्ली अन्तर्राष्ट्रीयविमानस्थानकलिमिटेड् (DIAL) इत्यनेन शुक्रवासरे द्रुततरं आप्रवासनप्रक्रियायै बायोमेट्रिकपञ्जीकरणकियोस्काः प्रवर्तन्ते, येषां संचालनं आप्रवासनब्यूरो (BOI) इत्यस्य प्रत्यक्षनिरीक्षणे भविष्यति।

डायल इत्यनेन उक्तं यत् विमानस्थानकस्य अन्तर्राष्ट्रीयआगमनघाटे सम्प्रति पञ्च कियोस्काः कार्यरताः सन्ति, शीघ्रमेव पञ्च अपि योजयितुं योजना अस्ति।

एतेन विस्तारेण आगच्छन्तानाम् आप्रवासनप्रक्रियायाः गतिः अधिका भविष्यति ।

वीजा-सहितं भारतं आगच्छन्तः विदेशीय-नागरिकाणां कृते विशेषरूपेण निर्मिताः कियोस्काः यत्र आवेदनप्रक्रियायां बायोमेट्रिक-सूचनाः न एकत्रिताः आसन्, ते प्रथमवारं देशस्य कस्मिन् अपि विमानस्थानके स्थापिताः इति डायल-संस्थायाः विज्ञप्तौ उक्तम्।

एतत् नूतनं तन्त्रं कार्यान्वितुं पूर्वं बायोमेट्रिकपञ्जीकरणं विना दिल्लीनगरं आगच्छन्तः वीजाधारकाः यात्रिकाः निर्दिष्टानां आप्रवासनकाउण्टराणां उपयोगं कर्तुं प्रवृत्ताः आसन्, यस्य परिणामेण प्रतियात्रिकं औसतेन ४-५ निमेषपर्यन्तं प्रतीक्षासमयः भवति इति निजीविमानस्थानकसञ्चालकः अवदत्।

पीक-घण्टासु एतासां पङ्क्तयः अधिककालं यावत् विलम्बं जनयितुं शक्नुवन्ति इति उक्तं, कियोस्क-स्थले बायोमेट्रिक-पञ्जीकरणानन्तरं काउण्टरे इमिग्रेशन-एजेण्ट्/-अधिकारिणा गृहीतः समयः आर्धाधिकः न्यूनः भविष्यति, यतः भारते प्रवेशं कुर्वन्तः यात्रिकाः एक ई-वीजा इदानीं कियोस्क-स्थानेषु आगत्य स्वस्य बायोमेट्रिक-पञ्जीकरणं सम्पन्नं कर्तुं शक्नोति ततः प्रवेशार्थं कस्मिन् अपि आप्रवासन-काउण्टरे गन्तुं शक्नोति ।

"एतेषां बायोमेट्रिकपञ्जीकरणकियोस्कानाम् आरम्भः दिल्लीविमानस्थानकेन प्राप्तेषु अनेकेषु प्रथमेषु अन्यतमः अस्ति। एतत् आप्रवासप्रक्रियायाः त्वरिततायै यात्रिकाणां सुविधां वर्धयितुं च महत्त्वपूर्णं पदानि प्रतिनिधियति, विशेषतः तेषां कृते ये वीजा-आवेदनप्रक्रियायाः समये स्वस्य बायोमेट्रिकं प्रस्तूय कर्तुं असमर्थाः आसन् ," इति डायलस्य मुख्यकार्यकारी अधिकारी विदेहकुमार जयपुरियरः अवदत्।