केम्ब्रिजविश्वविद्यालयस्य शोधं विकासकान् नीतिनिर्मातृन् च आह्वयति यत् ते एआइ-निर्माणस्य दृष्टिकोणान् प्राथमिकताम् अददात् ये बालानाम् आवश्यकतानां अधिकं ध्यानं ददति।

बालकाः चैटबोट्-इत्यस्य व्यवहारं “जीवन्तं, अर्ध-मानव-विश्वसनीयं” इति सम्भावनाः सन्ति किन्तु यदा प्रौद्योगिकी तेषां विशिष्टानां आवश्यकतानां दुर्बलतानां च प्रतिक्रियां दातुं असफलं भवति तदा बालकान् प्रभावितं कर्तुं शक्नोति इति अध्ययनेन दर्शितम्, यत् लर्निङ्ग्, मीडिया एण्ड् टेक्नोलॉजी इति पत्रिकायां प्रकाशितम्।

एतत् तेषु प्रकरणेषु स्पष्टं भवति यत्र एलेक्सा इत्यनेन १० वर्षीयं बालिकां मुद्रायाः सह जीवितं विद्युत्प्लगं स्पृशितुं निर्देशः दत्तः, तथा च मम एआइ इत्यनेन १३ वर्षीयायाः बालिकायाः ​​रूपेण अभिनयं कुर्वतां प्रौढसंशोधकानां कृते युक्तयः दत्ताः यत् कथं तस्याः कौमार्यं ३१ यावत् नष्टं कर्तव्यम् इति -वर्षस्य ।

किशोर-अनुकूलरूपेण निर्मितस्य Bing chatbot इत्यनेन सह पृथक् निवेदित-अन्तर्क्रियायां AI आक्रामकः भूत्वा उपयोक्तारं गैसलाइट् कर्तुं आरब्धवान्

“बालकाः सम्भवतः एआइ इत्यस्य सर्वाधिकं उपेक्षिताः हितधारकाः सन्ति” इति केम्ब्रिजविश्वविद्यालयस्य शैक्षणिकः डॉ. नोमिशा कुरियनः अवदत् ।

सा अवलोकितवती यत् मानवसदृशं चैट्बोट् करणेन बहवः लाभाः प्राप्यन्ते चेदपि “बालकस्य कृते मानवीयं ध्वनितुं शक्यते इति किमपि वस्तु यथार्थस्य च मध्ये कठोरं, तर्कसंगतं सीमां आकर्षयितुं अतीव कठिनम्”

कुरियनः अवदत् यत् बालकाः “समुचितं भावनात्मकं बन्धनं निर्मातुं समर्थाः न भवेयुः” इति ।

अपि च, सा तर्कयति स्म यत् एतत् “बालानां कृते भ्रान्तिकं दुःखदं च भवितुम् अर्हति, ये मित्रे इव चॅटबोट्-इत्यत्र विश्वासं कुर्वन्ति” इति ।

एआइ “बालानां कृते अविश्वसनीयः मित्रपक्षः” कर्तुं बालकानां आवश्यकताः मनसि कृत्वा तस्य डिजाइनं करणीयम् ।

सा अवदत् यत्, “प्रश्नः एआइ-प्रतिबन्धस्य विषये नास्ति, अपितु कथं सुरक्षितं कर्तव्यम् इति ।