साइबरसुरक्षासंस्थायाः सोफोस् इत्यस्य मते ये संस्थाः कानूनप्रवर्तनेन सह संलग्नाः आसन् तेषु प्रायः ५९ प्रतिशतं संस्थाः अपि प्रक्रियां सुलभं इति अवदन् ।

केवलं ७ प्रतिशतं जनाः एव प्रक्रिया अतीव कठिना इति अवदन् ।

सोफोस इण्डिया तथा सार्क इत्येतयोः विक्रयस्य वीपी सुनीलशर्मा इत्यनेन उक्तं यत्, "रैनसमवेयर-आक्रमणानां कृते कानून-प्रवर्तन-सहायतां याचमानानां भारतीय-सङ्गठनानां उच्च-दरः देशस्य साइबर-सुरक्षा-परिदृश्ये सकारात्मक-परिवर्तनस्य संकेतं ददाति।

सः अजोडत् यत्, "जुलाईमासे प्रभावी भवितुं निश्चितः आगामिः डीपीडीपी-अधिनियमः पारदर्शितां प्रोत्साहयित्वा, साइबर-अपराधस्य निवारणे निजी-सार्वजनिकक्षेत्रयोः सहकार्यं सुलभं कृत्वा एतेषां प्रयत्नानाम् अधिकं सुदृढीकरणं करिष्यति।"

अस्मिन् प्रतिवेदने भारते ५०० उत्तरदातृभिः सह १४ देशेषु ५,००० सूचनाप्रौद्योगिकीनिर्णयदातृणां सर्वेक्षणं कृतम् ।

प्रभाविताः संस्थाः रैनसमवेयर-आक्रमणेषु सहायतायाः श्रेणीं प्राप्तुं कानून-प्रवर्तन-संस्थानां वा आधिकारिक-सरकारी-संस्थानां वा कृते सम्पर्कं कृतवन्तः ।

प्रतिवेदनानुसारं ७१ प्रतिशतं जनाः रैनसमवेयर-सम्बद्धानां सल्लाहं प्राप्तवन्तः इति अवदन्, ७० प्रतिशतं जनाः आक्रमणस्य अन्वेषणार्थं साहाय्यं प्राप्तवन्तः ।

येषां ७१ प्रतिशतं जनाः स्वदत्तांशं एन्क्रिप्टेड् कृतवन्तः, तेषां कृते रैनसमवेयर-आक्रमणात् स्वदत्तांशं पुनः प्राप्तुं कानूनप्रवर्तनानां साहाय्यं प्राप्तम् ।

"यद्यपि आक्रमणस्य अनन्तरं सहकार्यं सुधारयितुम्, कानूनप्रवर्तकैः सह कार्यं कर्तुं च सर्वे उत्तमाः विकासाः सन्ति तथापि अस्माभिः केवलं रैनसमवेयरस्य लक्षणानाम् उपचारात् प्रथमस्थाने तान् आक्रमणान् निवारयितुं गन्तुं आवश्यकम्" इति सोफोस्-नगरस्य फील्ड्-सीटीओ-निदेशकः चेस्टर विस्नीव्स्की अवदत्