नवीदिल्ली, २०२४-२५ खरिफविपणनसीजनस्य कृते बुधवासरे धानस्य न्यूनतमसमर्थनमूल्यं ५.३५ प्रतिशतं वर्धयित्वा २३०० रुप्यकाणि प्रतिक्विन्टलं यावत् अभवत्, एतत् कदमः प्रमुखराज्यसभानिर्वाचनात् पूर्वं आगतः।

धानसमर्थनमूल्ये प्रतिक्विण्टलरूप्यकाणां वृद्धिः सर्वकारस्य विशालतण्डुलस्य अधिशेषेण सह संघर्षस्य अभावे अपि अभवत् किन्तु हरियाणा, महाराष्ट्र, झारखण्ड, दिल्ली इत्यादिषु राज्येषु निर्वाचनात् पूर्वं महत्त्वपूर्णा अस्ति।

१४ खरीफ (ग्रीष्मकालीन) सस्यानां एमएसपी-वृद्धिः प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य तृतीयकार्यकालस्य प्रथमः प्रमुखः निर्णयः अस्ति तथा च समर्थनमूल्यानि उत्पादनव्ययस्य न्यूनातिन्यूनं १.५ गुणान् स्थापयितुं सर्वकारस्य "स्पष्टनीतिं" दर्शयति, सूचनाप्रसारणमन्त्री अश्विनी वैष्णव उवाच।

धानं मुख्यं खरिफसस्यम् अस्ति । खरीफसस्यानां रोपणं प्रायः जूनमासे दक्षिणपश्चिममानसूनस्य आरम्भात् आरभ्य २०२४ तमस्य वर्षस्य अक्टोबर्-मासतः २०२५ तमस्य वर्षस्य सितम्बरमासपर्यन्तं विपणनं भवति ।

एमएसपी-वृद्धेः घोषणां कुर्वन् वैष्णवः अवदत् यत् मन्त्रिमण्डलेन कृषिव्ययमूल्यायोगस्य अनुशंसानाम् आधारेण १४ खरीफसस्यानां न्यूनतमसमर्थनमूल्यानां अनुमोदनं कृतम् अस्ति।

एमएसपी-वृद्ध्या कुलवित्तीयप्रभावः २,००,००० कोटिरूप्यकाणां अनुमानितम् अस्ति, यत् पूर्वस्य ऋतुस्य अपेक्षया प्रायः ३५,००० कोटिरूप्यकाणि अधिकम् अस्ति, येन कृषकाणां आयः महत्त्वपूर्णतया वर्धते इति मन्त्री अवदत्।

'सामान्य' ग्रेडस्य धानस्य एमएसपी ११७ रुप्यकेण प्रतिक्विण्टलं २३०० रुप्यकाणि यावत् वर्धितम्, यदा तु 'ए' ग्रेडस्य जातस्य कृते आगामि खरिफस्य ऋतुस्य कृते २३२० रुप्यकाणि प्रतिक्विण्टलं यावत् वर्धितम् इति वैष्णवः पत्रकारैः उक्तवान्।

अनाजस्य मध्ये ‘हाइब्रिड्’ ग्रेड् जोवारस्य एमएसपी १९१ रुप्यकात् ३,३७१ रुप्यकाणि प्रतिक्विण्टलपर्यन्तं वर्धिता अस्ति, यदा तु ‘मालदानी’-प्रकारस्य कृते २०२४-२५ तमस्य वर्षस्य विपणनस्य ऋतुस्य कृते १९६ रुप्यकाणि प्रतिक्विण्टलस्य ३,४२१ रुप्यकाणि यावत् वर्धिता अस्ति (अक्टोबर-सितम्बर)।

बजरा-रूप्यकाणां समर्थनमूल्यं २०२४-२५ यावत् १२५ रुप्यकेण २६२५ रुप्यकाणि प्रतिक्विण्टलं, रागी ४४४ रुप्यकाणि ४२९० रुप्यकाणि, मक्कायाः ​​समर्थनमूल्यं २०२४-२५ यावत् १३५ रुप्यकाणि २,२२५ रुप्यकाणि प्रतिक्विण्टलपर्यन्तं वर्धितम् अस्ति।

दालस्य आयाते देशस्य निर्भरतां न्यूनीकर्तुं तुरस्य एमएसपी ५५० रुप्यकात् ७५५० रुप्यकाणि प्रतिक्विण्टलपर्यन्तं, उरादस्य कृते ४५० रुप्यकात् ७४०० रुप्यकाणि प्रतिक्विण्टलपर्यन्तं, मूंगस्य कृते १२४ रुप्यकात् ८,६८२ रुप्यकपर्यन्तं प्रतिक्विन्टलपर्यन्तं २०२४- २०६८ यावत् वर्धिता अस्ति । २५ खरिफ विपणन ऋतु।

तथैव सूर्यपुष्पबीजस्य समर्थनमूल्यं ५२० रुप्यकात् ७,२८० रुप्यकाणि प्रतिक्विण्टलपर्यन्तं, मूंगफलीयाः कृते ४०६ रुप्यकात् ६,७८३ रुप्यकाणि प्रतिक्विण्टलपर्यन्तं, सोयाबीनस्य (पीतस्य) कृते २९२ रुप्यकात् ४,८९२ रुप्यकाणि प्रतिक्विण्टलपर्यन्तं आगामि खरिफस्य ऋतुस्य कृते वर्धितम् अस्ति।

तिलस्य समर्थनमूल्यं ६३२ रुप्यकेन ९,२६७ रुप्यकाणि प्रतिक्विण्टलपर्यन्तं वर्धितम्, नाइजरबीजस्य च २०२४-२५ यावत् ९८३ रुप्यकेण ८७१७ रुप्यकाणि प्रतिक्विण्टलपर्यन्तं वर्धितम् अस्ति।

वाणिज्यिकसस्यानां सन्दर्भे कपासस्य समर्थनमूल्यं ५०१ रुप्यकेण वर्धितं कृत्वा 'मध्यमप्रधानस्य' कृते ७,१२१ रुप्यकाणि प्रतिक्विण्टलरूप्यकाणि, दीर्घप्रधानविविधतायाः कृते ७,५२१ रुप्यकाणि प्रतिक्विण्टलरूप्यकाणि च अभवन्

वैष्णवः अवदत् यत् कृषकाणां चिन्ताम् अवलोक्य 'बीज से बाजार तक (बीजतः विपण्यपर्यन्तं) सर्वकारेण पालनं कृतम् अस्ति।

"प्रथमद्वये कार्यकालेषु सर्वकारेण अर्थव्यवस्थायाः कृषककल्याणस्य च दृढं आधारं निर्मितम्। तस्मिन् दृढे आधारे वयं उत्तमं कूर्दनं कर्तुं शक्नुमः। कृषकाणां विषये नीतिं ध्यानं स्थापयितुं निरन्तरता अस्ति" इति सः अजोडत्।

सर्वकारस्य अनुसारं कृषकाणां उत्पादनव्ययस्य अपेक्षया अपेक्षितं मार्जिनं बजरा (७७ प्रतिशतं) इत्यस्य सन्दर्भे सर्वाधिकं भवति, तदनन्तरं तुर (५९ प्रतिशतं), मक्का (५४ प्रतिशतं), उराद् (५२) च इति अनुमानितम् अस्ति प्रतिशतं)।

शेषसस्यानां कृते कृषकाणां उत्पादनव्ययस्य उपरि मार्जिनं ५० प्रतिशतं भवति इति आधिकारिकवक्तव्ये उक्तम्।

भारतस्य खाद्यनिगमस्य सम्प्रति प्रायः ५३.४ मिलियनटन तण्डुलस्य अभिलेखभण्डारः अस्ति, यत् आवश्यकस्य बफरस्य चतुर्गुणं भवति तथा च कल्याणकारीयोजनानां अन्तर्गतं एकवर्षपर्यन्तं माङ्गं पूर्तयितुं पर्याप्तं भवति, यत्र किमपि ताजां क्रयणं न भवति

जूनमासस्य प्रथमदिनात् आरभ्य देशे सर्वत्र २० प्रतिशतं न्यूनवृष्टिः अभवत् अपि च अधुना मानसूनस्य अग्रे उन्नत्यै मौसमस्य स्थितिः अनुकूला अस्ति इति मौसमविभागस्य सूचना अस्ति।