नवीदिल्ली-प्रधानमन्त्री नरेन्द्रमोदी १८ तमे लोकसभायाः सदस्यत्वेन शपथं गृहीतवान् तदा सोमवासरे विपक्षस्य INDIA-खण्डस्य सदस्यैः बलस्य प्रदर्शनेन संसदे संविधानस्य प्रतिलिपानि लहरितानि।

गृहमन्त्री अमितशाहस्य अपि तथैव अभिनन्दनं कृतम् । प्रवेशपरीक्षासु विवादः प्रचलति यत् सर्वकारं गोदीयां स्थापयति तदा अपि विपक्षसदस्यानां NEET-NET इति नारस्य मध्यं शिक्षामन्त्री धर्मेन्द्रप्रधानः लोकसभासदस्यत्वेन शपथं गृहीतवान्।

विपक्षस्य पीठिकासु प्रथमपङ्क्तौ काङ्ग्रेसनेता राहुलगान्धी, तृणमूलनेता कल्याणबनर्जी, समाजवादीपक्षस्य नेतारौ अखिलेशयादवः, अवधेशप्रसादः च उपविष्टाः आसन्।

प्रतिष्ठायुद्धे प्रसादः अयोध्यायाः निर्वाचनक्षेत्रस्य फैजाबादतः द्विवारं उपविष्टं भाजपासांसदं लल्लूसिंहं ५४,५६७ मतान्तरेण पराजितवान्।

महताबस्य प्रो-टेम स्पीकररूपेण नियुक्तेः विरोधस्य चिह्नरूपेण शपथग्रहणस्य आरम्भे काङ्ग्रेसस्य सदस्यः कोडिकुन्नील सुरेशः, डीएमके-पक्षस्य टी आर बालू, तृणमूलकाङ्ग्रेसस्य सदस्यः सुदीपबन्द्योपाध्यायः च सदनात् बहिः गतवन्तः।

प्रो-टेम् स्पीकरस्य सहायार्थं अध्यक्षपरिषदे विपक्षस्य त्रयः सदस्याः नामाङ्किताः। अष्टमस्य लोकसभायाः नेता प्रधानमन्त्री मोदी इत्यस्य तत्क्षणमेव अध्यक्षपरिषदः शपथं दत्तवान्।

सुरेशः, बालुः, बन्द्योपाध्यायः च अनुपस्थितौ भवितुं चयनं कृत्वा प्यानलस्य नामाङ्कितौ अन्यौ सदस्यौ -- भाजपा राधामोहनसिंहः, फग्गनसिंहकुलास्ते च प्रधानमन्त्रिणः पश्चात् शपथं दत्तवन्तौ।

यदा प्यानलस्य शपथग्रहणं कृतम् तदा विपक्षस्य सदस्याः "संविधानस्य उल्लङ्घनम्" इति नाराम् उत्थापयन्ति इति श्रुतम्।

सदस्याः निम्नसदनस्य गुहापूर्णकक्षे प्रविष्टाः, केचन जनप्रतिनिधिरूपेण यात्रां प्रारभ्य दहलीजं आदरपूर्वकं स्पृशन्ति स्म, तदा आलिंगनानि अभिवादनानि च १८ तमे लोकसभायाः आरम्भं कृतवन्तः

लोकसभासदनस्य प्रारम्भिकप्रवेशकानां मध्ये भाजपास्य दिग्गजस्य स्वर्गीयस्य सुषमास्वराजस्य पुत्री प्रथमकार्यकालस्य विधायकः बांसुरी स्वराजः अपि आसीत्। सा सहसदस्यैः सह मिलित्वा अभिवादनस्य आदानप्रदानं कृत्वा छायाचित्रं क्लिक् कृतवती ।

भाजपायाः प्रमुखसहयोगिनः टीडीपी-सदस्याः पीत-दुपट्टाः धारयन्ति स्म, समाजवादी-पक्षस्य सदस्याः च लाल-टोपीं, हल्के-लाल-वर्णीयं 'गमचा' च धारयित्वा लोकसभा-सदने भ्रमन्ति स्म ते संविधानस्य हिन्दीसंस्करणस्य प्रतिलिपानि लहरान्ति स्म ।

केन्द्रीयमन्त्रिमण्डलस्य कनिष्ठतमः सदस्यः टीडीपी-पक्षस्य के राममोहननायडुः लोजपा(आरवी)-पक्षस्य सहमन्त्री चिरागपासवानं गलेष्ट्वा शिवसेना-पक्षस्य अरविन्दसावन्तं च हार्दिकं अभिवादनं कृतवान्।

भाजपायाः अभिनेता-राजनेता रविकिशनः धोती-कुर्ता-परिधानं कृत्वा सदनं आगतः, मध्यप्रदेशस्य रतलाम-नगरस्य प्रथम-कार्यकालस्य भाजपा-सदस्या अनिता चौहानः पारम्परिक-वेषं धारयति स्म

मेरठतः भाजपासदस्यः अरुणगोविलः दूरदर्शनधारायां रामायणस्य भगवतः रामस्य भूमिकां निर्वहन् स्वराजनैतिकपारीं आरभ्य सहसदस्यानां अभिवादनं कुर्वन् परितः गत्वा दृश्यते स्म।

हिमाचलप्रदेशस्य मण्डीतः भाजपाटिकटेन प्रथमवारं विजयं प्राप्तवती अन्यः अभिनेत्री-राजनेत्री कङ्गना रणौतः श्वेतसाडीं धारयित्वा लोकसभासदनं प्रविष्टवती।

रणौतः गोविल् च क्रमशः अष्टम-नवमे पङ्क्तौ उपविष्टौ दृष्टौ ।

तृतीय पङ्क्तौ पूर्व लोकसभा अध्यक्षः ओम बिर्ला उपविष्टः आसीत्।