विभिन्नेषु मण्डलेषु विगत २४ घण्टेषु विद्युत्, डुबना, सर्पदंशयोः घटनासु न्यूनातिन्यूनं १९ जनाः मृताः।

राहत आयुक्तकार्यालयेन उक्तं यत्, पीलीभीत, लखीमपुर खेरी, श्रावस्ती, बलरामपुर, कुशीनगर, बस्ती, शाहजहानपुर, बाराबंकी, सीतापुर, गोण्डा, सिद्धार्थ नगर, 2019 नगरेषु १,४५,७७९ हेक्टेयर क्षेत्रफलं ३०,६२३ हेक्टेयर कृषिभूमिः बाढजलेन डुबकी मारिता अस्ति । तथा बलिया जिला।

एनडीआरएफ, एसडीआरएफ, पीएसी जलप्रलय-एककैः १०,०४० जनाः सुरक्षितस्थानेषु स्थानान्तरिताः, १,००३ जनाः जलप्रलय-आश्रयस्थानेषु स्थानान्तरिताः ।

शारदा, राप्ति, घाघ्रा, बुधिराप्ती, कुवानो इत्यादयः नद्यः संकटस्तरात् उपरि प्रवहन्ति स्म ।

लखीमपुरे शारदा-मोहाना-घघरा-नद्याः जलस्तरः स्थिरः अभवत् ततः परं बुधवासरे किञ्चित् विश्रामः अभवत् । परन्तु जलप्लावनजनितस्य असुविधायाः कृते जनानां विरामः नासीत् ।

पल्लिया, निघासन, बिजुआ खण्डेषु सर्वाणि विद्यालयानि महाविद्यालयानि च जलप्रलयकारणात् बन्दं स्थापयितुं आदेशः दत्तः, यदा तु पल्लिया-भीरा-नगरयोः माध्यमेन मैलानी-नानपारा-मीटर्-गेज-पट्टिकायां रेलयानानां गमनस्य निलम्बनं शारदा-इत्यस्य निरन्तरतायाः अनन्तरं २० जुलैपर्यन्तं अधिकं विस्तारितम् भीराक्षेत्रे अटारियापारस्य समीपे माइलस्टोन् २३९ इत्यत्र रेलमार्गस्य क्षरणम् ।

बुधवासरे सायं विद्युत्प्रहारेन चन्दौली-नगरस्य विभिन्नेषु क्षेत्रेषु पञ्च, सोनभद्रे च एकः सहितः षट् जनाः मृताः।

चन्दौलीनगरे षट् जनाः, सोनभद्रे च द्वौ जनाः विद्युद्प्रहारेन घातिताः।